Mpu Ḍusun: Kuñjarakarṇa Dharmakathana

Header

Data entry: Arlo Griffiths

Date of this version: 2025-01-13

Source:

  • Based on OCR of Teeuw, A. (ed.) et al., S.O. Robson (eds.) and A. J. Bernet Kempers, Kunjarakarna Dharmakathana, Liberation through the law of the Buddha: An Old Javanese poem by Mpu Ḍusun, The Hague, Martinus Nijhoff 1981; Koninklijk Instituut voor Taal-, Land- en Volkenkunde, Bibliotheca Indonesica 21.

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

  • highlighted text

Notes:

Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented below.



Kunjarakarna Dharmakathana


Based on OCR of Teeuw, A., S.O. Robson and A. J. Bernet Kempers, Kunjarakarna Dharmakathana, Liberation through the law of the Buddha: An Old Javanese poem by Mpu Ḍusun, The Hague, Martinus Nijhoff 1981;
Koninklijk Instituut voor Taal-, Land- en Volkenkunde, Bibliotheca Indonesica 21.


Input by Arlo Griffiths
[GRETIL-Version: 2018-09-06]


MARKUP
text-critical remarks


STRUCTURE OF REFERENCES
Ed. = the edition by Teeuw & Robson
P = LOr 5023 II
R = typed transliteration of ms. Kirtya 674 S = typed transliteration of ms. Kirtya 675 T = lontar ms. in the possession of Teeuw
V = typewritten ms., LOr 12.895
Y indicates a common reading of RSTV
mss. indicates a common reading of all five mss.



Revisions:

  • 2024-11-22: TEI encoding by mass conversion
  • 2025-01-07: metadata strucuturing
  • 2025-04-04: Added BK, GND and ISO code for language.

Text

Kuñjarakarṇa Dharmakathana

avighnam astu.

Canto 1. (Jagaddhita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | - ~ - | ~ =)

1. saṅ dhīrāmrih ayuddha riṅ raṇa tapabrata makalaga vīraṣaḍripu

lagy abyūha samādhitattvaguṇa vāhananira karuṇādidhāraṇā

sanmudrā dhvaja siṅhanāda japamantra varadhanuh acintyabhāvanā

bodhijñāna śarottamāṅhilaṅakən ripu makaphala dharmaśūnyatā

(b) PT -darana, R -dharana, S -darana; (c) RS samudra; P -bāvana, R -bhavana, S -bavana, T -bhāvana.

2. sākṣāt mūrti bhaṭāra śākyamuni māravijaya sira saṅ samaṅkana

maṅgəh maṅgalaniṅ maṅə̄ praṇata bhakty aśikhara ri ləbūni jə̄ṅnira

stuty aṅkən pratimāpratiṣṭha ginəlar makuṭavidhi vinījan akṣara

hinyaṅni ṅvaṅ amogha tan saha sake padanira mara janmaniṅ hulun

(d) P iṅhyaṅ, RS inyaṅ.

3. lāvan deniṅ aṅarcane pada bhaṭāra sugata pinakeṣṭidevatā

nirvighnā ṅvaṅ amarṇa-marṇa mikətaṅ caritaniran adharmadeśanā

aṅkən cāmaniyāmrakāśakəna kastavanira pinavitra riṅ jagat

paṅgil rakva vənaṅ paṅahvata ri janmaniṅ ajarajar aṅrəgəp laṅə̄

(c) TV -āprakāsakna.

4. ndah sambodhananiṅ hulun ri sira saṅ kavi nipuṇa pinaṇḍiteṅ laṅə̄

ndātan kojara talpakāṅidanidan ṅvaṅ aṅikəta kathā palambaṅa

tan saṅkeṅ vihikan tuhun maṅiriṅeṅ gati para kavi mātra riṅ laṅə̄

tan samvas pva kuraṅ paṅavruh apa tan kavi kumavi turuṅ vruh iṅ krama

(d) Y pva kurasaṅavruh; P i krama.

5. sotan ta ṅvaṅ apuṅguṅ atpada maṅə̄ pati-tut i saṅ akīrti bhāṣita

tonən lvirnya hirimhirim sama saroruha riṅ apa ya sādhya tuñjuṅa

maṅkā teki haturnya tan sasiriṅeṅ para kavi sapanivyan iṅ lanə̄

aṅhiṅ teki inantusārivarivāṅikəta carita de kavīśvara

(a) T pati (tis i subscribed); (b) Y yama; (c) mss. samanivyan; (d) TV hinastusā-.

6. vvantən kuñjarakarṇa teki paṅaranya carita ya ta dadya pādika

ndan vyarthenapus iṅ kadi ṅvaṅ aḍusun viphala kadi mahāpupur harəṅ

simbantən makahayvaniṅ carita maṅkin amuvuhi panindaniṅ para

vyaktinyāmuhareki hāsyakaraṇa ṅhiṅ apuran iki de mahājana

(b) P adusun; (d) RS tasya-.

7. śrī vairocana pūrvaniṅ carita kālanira pinarək iṅ vatək sura

ṅkānen bodhivihāra nirmala samaṅkana ta siran adharmadeśanā

akṣobhyādi sabodhisattvaparivāra marəki sira bhakty amūrṣita

mvaṅ sakveh para bajrapāṇisuranātha yama baruṇa len dhanādhipa

Canto 2. (not known from elsewhere: ~ - - | ~ ~ - | ~ - - | ~ ~ =)

1. bharālipratisāra labdhe samaya

sudharmādhikatattva sampun katama

vəkasniṅ paramārthikovus kahiḍəp

varah śrī ṣaḍabhijña kāruṇyamaya

(a) RS bharalya-; P lan desamaya, RS labda samaya, TV labde samaya; (c) PV paramārthikavus, T -kāvus, R paramarsikovus.

2. təlas rakva bharāly amūjā prathama

gumantyaṅ hyaṅ anukramāyajña marək

savaṅ vṛṣṭy amṛtaṅ sudharmaśravaṇa

avas lvir tṛṇa buddhiniṅ hyaṅ masavuṅ

(b) Y mataṅnyaṅ; (d) TV kṛṇa; mss. masavaṅ.

3. huvus pveki dineśanan dharma kabeh

təkap hyaṅ jina tuṣṭa harṣan ruməṅə̄

paḍāṅarcana sādare śrī sugata

byatītan ry ulih iṅ vatək hyaṅ sakala

Canto 3. (Navaharṣa: ~ ~ - | ~ ~ - | ~ ~ ~ | ~ ~ ~ | - ~ ~ | - ~ ~ | =)

1. atha kuñjarakarṇacarita matapeṅ varamerugiri

pinakāgratapodhara tan alupa riṅ sugatasmaraṇa

makasādhana yoganira saphalavīrya sinādhyanira

tuvi rākṣasarūpa pinakamala hetuniran patapa

2. hana teki ri lambuh iṅ acala gihāśrama pūrvamukha

aṅuṅaṅ jaladhi prasama kadi tapovana riṅ gagana

səh ikaṅ kusumāṅjrah aparimita sarva phalanyan atə̄b

panəḍəṅnika tan pəgat asirasiran kadi tan ləvasa

3. ri hujuṅhujuṅ iṅ paraṅ arəja maṅuṅkul anoṅi juraṅ

matəḍuntəḍunan bañu kumusuh aghoṣa humuṅ gumuruh

asurak lvir i cāmaranika magiraṅgiraṅ adrəs aṅin

anaṅis mara cātakanika hana mə̄r bhramiteṅ gagana

(b) mss. matədun-tədunan; V kumucur; T aghāṣa.

4. vruh agə̄ṅ prihikaṅ girivana kayu teja samāśry asinaṅ

təkaniṅ kayu simbarən aniru vibhūṣy aṅəne vvit ikā

akaluṅkaluṅ odvad araras agəlaṅgəlaṅ arja kuniṅ

hana vṛkṣa kavuntat umarək irikaṅ valik-aḍəp i sor

(b) P vihika; (d) PTV kavuntan, RS kahuntat; RS amarəp, TV amarək; T valikhadəp.

Canto 4. (Śikhariṇī: ~ - - | - - - | ~ ~ ~ | ~ ~ - | - ~ ~ | ~ =)

1. savaṅ strīratna lvirniṅ acala ləṅə̄ṅ ləṅləṅ alaṅə̄

asiñjaṅ ñjrahniṅ pādapa huvus agandhāsəkar arūm

ghanāraṅ vastranyeki putih anavaṅ caṅlvi sahəle

savitnyan her-talyābharaṇanika tejākarakara

(b) Y jrah: (c) P gaṇāraṅ, RS ganara; P anavaṅ caṅlvi sahle, RS ana vaṅvaṅ lvir asəle, T anaravaṅ salvir asle, V anavaṅ caṅlvi rasəle.

2. rarasniṅ kambaṅ pahyas ikin avuvuh rūm hayu tinon

baṅun līlā harṣan pasidəha latā məṅgəp aśila

lənə̄ṅ rūpanya dyah lalita maṅilo toya valahar

huyaṅ ganyaṅ rāt kāraṇaniṅ apəpət patra kasirir

(b) P harṣanya sidəha; PT asilā; (d) RS kasisir.

3. hana lvir śṛṅgāraṅ gagana lavan adrīḍəpanika

gərəh mandrālon paṅhariharih i śabdanya karəṅə̄

kilat ramyāṅde raśmi paṅujivatanyāmrih akire

məluk mālap-sor vaṅkavanika təkāñumbana bañu

(a) RST naka; (b) P ikaṅ śabda, R iṅ śabdanya; (d) T mlukkālap-.

4. katon mātra jro pambəkan i bañuniṅ parvatanadī

arəṅvāṅ-imba lvir halis iṅ anukər vāhu kavava

kapiṅsəl vvahniṅ nyuh gaḍiṅ apiṅit emveṅ jala papah

ri sahniṅ meghāpiṇḍa mavudavudāvṛkṣa katilar

(c) P emva, R eṅ mvaṅ, S eṅ, TV emvā.

5. alūm aṅlih tah pādapa ləsu katīkṣṇan dinakara

tuṣārāṅluh hisnya bhramara manaṅis mə̄r kaləmahan

savah rāhniṅ siñjaṅ drava mara tahi-hyaṅnika mabāṅ

tumuṅkultuṅkul mraknika mapa tikaṅ vastu dinələ̄

(d) P vastunən liṅ.

Canto 5. (Turidagati: ~ ~ ~ | ~ - ~ | - ~ ~ | ~ - ~ | ~ ~ ~ | ~ ~ - | ~ - ~ | =)

1. tuhu mara yan viśeṣagirirāja sakahavan aṅāśrayeṅ laṅə̄

upaśama tiṅkah iṅ tahən ataṅkil apagəh apa tan salah-bhava

praṇata maṅañjali lvir i sulurnya sahaja marək aṅharas lemah

parəṅ ahatur səkar bhujagapuṣpa surabhi sahaśoka campaka

(d) P yahasoka.

2. arəṇa apavvahan gaḍiṅ ikaṅ tirisan amava mañcuṅ aṅlugas

jaladha ri agraniṅ gəgər aṅuṅkul amisah asavaṅ payuṅ putih

kahaḍaṅ asaṅgani svarani śaṅkhanika humuṅ i gəṇḍiṅ iṅ manuk

kadi hana bañv ahoma titis iṅ juraṅ anəkar-uraṅ səkar tibā

(b) RS aṅuṅgul; (c) RS sandiṅ; (d) TV -urā.

3. vvara havan iṅ vanāśrama tinuṇḍa pinarigi hinambalan vatu

sana-sini bañjaran səkar arūm səḍəṅ aməvəh aṅambvakən laṅə̄

cara-cara handvaṅ asla kayu mas kayu puriṅ acələkcələk putih

parajita maśridanta jagaśatru pinaḍapaḍa len səkar kuniṅ

(b) P śaṇa-; (c) mss. asəla.

4. paḍa tan asor səkarniṅ asanāsinaṅ akuniṅ apendah iṅ kuniṅ

vijah apajə̄ṅ kuniṅ kunəṅ ikaṅ kusuma mekar atə̄b paḍākuniṅ

təkani manuknikākuniṅ ikaṅ kapudaṅ anakəbinya vah kuniṅ

tuhu lakuniṅ haneṅ gunuṅ avarṇa kasih-arəp agañjaran kuniṅ

(a) RS apendat; (b) RST kunaṅ (PV kunəṅ); (d) P giniṅ.

5. patani pararyanan hana mahantən apatiga ləyəp kadīṅ tulis

hatur ika sopacāra taru sarvaphala kusuma ramya len pucaṅ

hujuṅan i patraniṅ pisaṅ-alas baṅun aharəpaṅ āptyaneṅ mara

bañu tan adoh ri sor titir aṅer-tali galita sakeṅ ruhur vukir

6. kidaṅ adulur laki stry asəmu polah iṅ atavatavan mareṅ vukir

liriṅ i matanya ləñjəp amanis kadi maṅatag araryaneṅ priyā

gaḍuṅ avilət silih-pəkul aluṅ lvir atuduh amarantya riṅ bukur

baṅun aməḍar təṅah pupus ikaṅ liraṅ aputih anaṅhi kūṅ lulut

(a) P atava-tavah; P mare; (c) T atuḍuh.

7. apan ika rakva mandaragiri prakaśita pinakādiniṅ vukir

satata sabhā vatək hyaṅ avilāsa dinulur ikaṅ apsarāpsarī

karaṇaniṅ adri ramya racananyan aniluman anopameṅ laṅə̄

abhinava toya nirmala ri śṛṅga hana raṇu patīrthan uttama

(a) Y ratva.

8. apituvi śṛṅganiṅ giri sumeru hibək ataparṣy atūt gəgər

saḍukuḍukuh katon atəp i raṅkaṅ ika pətuṅ anekavarṇana

hana taṅ inantya kāptin akətəbkətəb anatap inuttameṅ hajə̄ṅ

hana kumukus pilih ra tapa ganya suməlaṅ akulubkulub gaṅan

(c) P kapnəd, T kāptid.

9. ika ta haləpnya sor təkap iṅ āśrama patapaniraṅ mahāsura

vivara śilāputih kadi tutuknikaṅ acala sumeru kātara

arata viśāla marsik akilā sphaṭika vəṅi jugā yayāpaḍaṅ

bañu tuməḍun sake ruhur aṅuṅkuli vivara tibā mareh juraṅ

(d) PV sakeṅ.

10. yativara kuñjarāsura haneṅ vivara səḍəṅ ayoga dhāraka

aśila subaddha lagy aṅisapuṅ taṅan alih amitābhalakṣaṇa

pinahabənər śarīranira niścalan umulat iṅ agranāsikā

mari tan asattvadhātu kahiḍəp vimala valuya jāti śūnyatā

(b) Y aṅisapu (-ṅ lacking); (c) P niścaya-n.

11. kramanira rākṣasa ndan iki lakṣaṇanira tuhu bhāvaniṅ viku

təhər akaluṅ gaṇitri magəlaṅ guduha rahat iṅ ambarātəṅə̄

paragi təṅə̄ sinampətakən uttama satirun atəṅva riṅ manah

kadi makuṭājaṭāhalap ulah saṅ atakitaki niṣparigraha

12. ri huvusirāsamādhi sukhacitta larinira mijil sakeṅ giha

bhramita vulatnireṅ jaladhi ramya ri pasisi təkeṅ təṅah ləyəp

vəkasan avarṇa miśra lavan ambara ləṅit ahirəṅ katiṅhalan

linavəlavə̄niran kadi vəkasniṅ ahurip ana nitya niṣphala

(a) P vijil; (b) Y sisi katəkeṅ.

13. kṣaṇa humənəṅ sirāsəmu viraṅrvaṅ anuluyi manah panasbaran

gumuṇita gupta riṅ tvas aviveka satəkapanikaṅ nayottama

tan alavasaṅ prayojana tuməmva vibhava tuvi marya rākṣasa

karaṇanirākire marək anəmbaha ri pada bhaṭāra gautama

(a) RS panasbara.

Canto 6. (Pṛthvītala: ~ - ~ | ~ ~ - | ~ - ~ | ~ ~ - | ~ - - | ~ =)

1. saṅ ugratapa śīghra maṅkat ahavan viyat nirbhaya

hanan kadi khagendra maṅlayaṅ iṅ agraniṅ parvata

svabhāvanira yakṣa śakti madulur prabhāvādbhuta

prahāra kumusuh təkādrəs amusus tahən riṅ vukir

2. ləpas larinirāṅidul tucapa taṅ sakātuṅkulan

pradeśa mapatuṅgatuṅgalan akāṇḍakāṇḍālaṅə̄

təkeṅ vukir alasnya kubvan arəṇəb gagātūt hiriṅ

pucaṅ tirisan aryan arnəb atatā tahən vva-vvahan

3. gəgər paṅalusan hañar tinarukāpramāṇeṅ juraṅ

huvus tinapak iṅ vanāgni savalərvalərnyan gəsəṅ

dudug təka riṅ agra mākrəp atumaṅ harəṅnyāpupul

śilā kumalaśāputih rəṅat arekharekhā pəṭa

(b) RS savaṅva natarnya gəsəṅ, T savaṅ valərnya gəsəṅ (or gusəṅ?), V asavaṅ valərnyan gəsəṅ.

4. ikaṅ gunuṅ aroṅ katon hana i sor giha lvir gəḍoṅ

paraṅnika sumoṅ sajoṅ kadi masoṅ vinoṅvoṅ mara

sirobvan umulat paḍāmava vajoṅ kajoṅkoṅ tibā

aboṅ umuni kagyat avri ginəroṅnikaṅ moṅ alon

(b) Y kajoṅ (text sajoṅ); (d) P añoṅ; Y ginəra (-ā T).

5. adə̄dəṅ aputih vvay iṅ valahar embuh akveh gunuṅ

savah sphaṭikamārga śuddha lumarap bañunyālaris

tutug təka ri vindhyaparvata paḍāṅavetan ləpas

tumampuh i gihānikaṅ jaladhi ghūrṇitāgənturan

6. rərəb sinavaveṅ riris kilat alivran abhrāsinaṅ

sateja dumilah prabhāvanira kuñjarāvyomaga

paḍānahanahan mulat kaburəṅaṅ tuməṅheṅ laṅit

mapendah iki liṅnikaṅ vvaṅ apa tan hanā maṅkana

(d) P hanammaṅkana.

7. tiniṅhalanirāparə̄ giri sumeru lambvaṅ kidul

baṅun sira sinambhrameṅ alas akon marārāryana

humuṅ svaranikaṅ manuk vijavijah lvir asvāgata

lutuṅnika lumumpat agya susugun kadi kṣepa ya

(a) ST -āparā; (b) RT marāryana.

8. bhaviṣyati katon kṛtābhinava taṅ vihārāhaləp

agopura suvarṇa ratna mapucak maṇīndrārjuna

ndatan pagati taṅ divākara śaśāṅka keraṅiraṅ

təkapniṅ atibhāsvarānələhi bapra śuddhākila

(c) RS divaṅkara; Ed. śaśaṅka.

9. vavaṅ sira təkeṅ vihāra varabodhicittāmala

tumuntən umarək kṛtāñjali ri pāduka hyaṅ jina

vruh iṅ paramadevakarṣaṇa viśeṣapūjastuti

ya kāraṇa bhaṭāra tuṣṭa tumuluy manantve sira

10. vəkaṅku tija bhāgya saṅ tapa marək ri jə̄ṅniṅ hulun

ndya donta laki yan parery aku mapaṅ pinintānaku

huvus vruh aku yan tasak bratatapanta ṅūnīṅ vukir

usə̄n təpətakən juga prih ikanaṅ kayogīśvaran

11. na liṅnira bhaṭāra buddha sumahur ta saṅ tāpasa

bhaṭāra huniṅan ṅhulun varahaniṅ sudharmādhika

maran saphalajanma marya makajāti yakṣākṛti

apan pisaniṅun manəmvakəna vīrya devaprabhu

12. muvah mapa ta vastu sambulih i janmaniṅ rāt kabeh

nimittanika yan hanaṅ tuməmu duhkha lāvan sukha

ləvəs mara ri tan paḍanya hana kasyasih mvaṅ sugih

pitovi hana pūrṇarūpa savaneh manaṇḍaṅ mala

(d) P lara (text mala).

13. nahan pataña saṅ tapāsura ri jə̄ṅnira hyaṅ jina

pradīpta ravitulya rakva karuṇan bhaṭāreṅ jagat

ya kāraṇani buddhi saṅ yati mekar savaṅ paṅkaja

haləpnya kahatur mareṅ pada bhaṭāra tuṣṭāmuvus

(a) Ed. tapāśura; (a) RS raja, T rajā (text ri jə̄ṅ).

14. ya teku laki janma mūlya maṅaran pavitreṅ jagat

ri denyan aharəp ri dharma tuhu sādhu labdheṅ hayu

apan sipi kətaṅ havas vihikaneṅ rusitniṅ dadi

aməṅpəṅa ri kālaniṅ hurip aṅiṣṭya dharmottama

15. hana vruh i kadibyan iṅ paramadharma yan gəgvana

tathāpi tiḍapuccha tan harəp atakvaneṅ paṇḍita

pijər jənək amukti vīrya kasukhan ginə̄nnyenivə̄

mataṅnya larapanya vismṛti jaḍeṅ sudharmakrama

(a) TV kadivyan.

16. svabhāvanikanaṅ lalər maharəp iṅ kudis rāh kanin

purīṣa mahaha śṛgāla bavi gāgak āptīṅ dagiṅ

tukar vyasana kāptiniṅ vvaṅ atimūḍha mūrkhāvərə̄

sudharma hita kahyun iṅ paramasādhu tan gəṅ galak

(b) P gaḍiṅ.

17. hana vvaṅ avamāna liṅnya taya dharmaniṅ devatā

anāgatanikaṅ gave hala-hayu ndya donyan təmu

nihan sanu sadṛbyaniṅ hyaṅ alapənku norānulah

pitovin ika dṛvyaniṅ vvaṅ aparan kavədyeriya

(b) Y nika (T -ā); (c) Y -drəvya; P norannulah, RS noran ulah; (d) P kavədyoriya, Y kavədya (-ā T) riya.

(c-d): Note inconsistency dṛbya/dṛvya.

18. ikaṅ vvaṅ avamāna maṅkana pəgat hiḍəpnyeṅ hati

ndatan tuhu pəgat kasaṅśayan ikāvərə̄ kevala

ləhəṅ gatinikaṅ tahən sapadi janma mattādhama

apan dadi ləpas pratiṣṭhanən i mantra saṅ paṇḍita

(c) P mattādharma.

Canto 7. (Śārdūlavikrīḍita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | - - ~ | - - ~ | =)

1. āpan durlabha taṅ dadi vvaṅ inusirniṅ sarvabhāveṅ jagat

yadyan mānuṣa durlabha-ṅ vvaṅ atəmah jalv āmiśeṣeṅ priyā

yan jalv ātika durlabhaṅ vvaṅ atəmah vidvān suśīlāpagəh

yadyan paṇḍita durlabhā vihikaneṅ vidyākriyādyāgama

(b) P durlabha ṅvaṅ, RS durlabha vaṅ; P priya (RSV do not indicate vovel length!); (c) RSV jalva ika, T jalvāhika; PV durlabha ṅvaṅ, RS durlabha vaṅ.

2. yadyan vruhvruha riṅ kriyāgama tuhun saṅ vruh riṅ arṣārusit

yadyan vruhvruha rakva mevəh ikaṅ utsāheṅ samastāgama

saṅ dhīreṅ sakalāgamārusit ikaṅ nityāmarah riṅ jagat

yadyan mājara riṅ jagat saṅ aharəp riṅ dharma mevəh dahat

3. putraṅku pva pavitradharma kaharəptāṅhiṅ vəkaskun hiḍəp

konkonən rumuhun kitānaku lakun prāpteṅ kavah hyaṅ yama

donantan vulateṅ samastagatisaṅsāreṅ kavah pātaka

salvirnyan tañakən ri saṅ yamapati ry antukta tākv ājara

(a) P vəkasku hidəp; (c) P ndonanta-n, Y donanta (-ā T).

4. lvāmbəktānaku hayva saṅśaya məne vasvas jugaṅ pātaka

rapvan teki təpət kite sarasaniṅ dharmāpagəh niścaya

āpan byakta panonta duṣkṛtinikaṅ sañjīvasattvādhama

śīghrātānaku maṅkatāstu kita nirvighnan kuminkin hayu

(b) RSV niscala; (c) T duṣkṛta tikaṅ; (d) P śīghrattānaku, RSV sigra tanaku, T śīghrātānaku; P -āstutita.

5. ṅkā saṅ kuñjarakarṇa maṅkat i huvusnyāmvit ri saṅ hyaṅ jina

sotan rākṣasa siddhacāraṇa sumīləm riṅ samudrālaris

prāpteṅ bāyucatuṣpathe təṅah ikaṅ pat mārga maṇḍəg laku

vvantən bhūta si kālagupta kadunuṅ kālih lavan niṣkala

(b) PRSV iṅ; P -āṅlaris.

6. yekānantva ri kuñjarāsura paran dontan para ṅke laki

lavan syāpa ṅaranta toh varahakən vāk jātya hayvākalib

āpan ṅvaṅ rva rumakṣa mārga ḍatəṅ iṅ svargā lavan rorava

akv īkin matuduh svakarmanikaṅ ātmānuṅ paranyan dunuṅ

(a) Ed. kuñjarāśura; P ndonta-n, Y donta (-ā T); (c) mss. svarga; T lavan; (d) RS ātmahənu.

7. mojar saṅ tapa tan dva mājar irikaṅ bhūtāṅəmit riṅ havan

ṅvaṅ saṅ kuñjarakarṇa teki paṅarankv iṅ rāt mahārākṣasa

saṅ hyaṅ śīghran asanmateṅ hulun akon prāpteṅ bhaṭārāntaka

nāhan donku ḍatəṅ tuhun varahakən taṅ mārga maṅken tutən

(c) PSV śrīgana, R srigama, T śrīgaṇa; PTV sanmata, RS sanmate.

8. lavan teki varah ṅhulun ri paran iṅ mārgāñaturdikvidik

ndyāṅ ātmā malivat havan mapa tika lvirnyan padudvan hənū

ah maṅkā pva tañanta mājarakəna ṅvaṅ yan kitāhyun vruha

ai saṅ kuñjarakarṇa rəṅvakəna tah śabdaṅku yatnā kita

(b) PT lvirnyāpadudvan; (d) T he.

9. riṅ pūrveśvaramārga yeka havan iṅ śaktīṅ tapa mvaṅ brata

nā lor iṅ harilokamārga havan iṅ śūrātapeṅ papraṅan

kulvan mārganiraṅ mahāmara havan saṅ dānaśūreṅ jagat

ndan riṅ dakṣiṇa taṅ yamālaya hənūniṅ pāpa muṅsir kavah

(b) T lor riṅ.

10. yekin mārga tutənta marsik agənət prāpteṅ mahārorava

hayvālon apa yan samastakaluṣan tkeṅ nilāṇḍāṅasut

āpan byakta pituṅ vulan lavas ikāṅher taṅ pətəṅ durgama

tovin meh təka saprahāra ḍatəṅanya ṅke gəlis prih lajun

(c) P pitūṅ ulan.

11. sampun kuñjarakarṇa niścaya laris riṅ mārga lampahnira

prāpteṅ lohasubhūmipattana ṅaranyātyanta riṅ lvānika

piṅgirnyāgni murub midər kumuliliṅ tambaknya tan pantara

madhyanyan hana vṛkṣa khaḍga maphalāstrākveh sutīkṣṇāluṅid

(b) RS -pataka, TV -pātana; (c) P kumaliliṅ, S kumulitiṅ; (d) P madhyāntā tka kavṛkṣa (tka subscribed).

12. ṅkāne sor tṛṇa khaḍga sarva niśitān priṅganya tan popama

ndan rakveki paran vatək yamabalāṅgrək salvir iṅ pātaka

mvaṅ saṅghāta kidul gunuṅ vəsi mahākrūrāntakāṅde takut

molah lvir babahan tumaṅkab amaṅan pāpāprameyan rəmuk

(a) P ṅkāneṅ; P niśitā; (b) P ndā; (d) PV tumaṅsabh, RS umaṅkab, T tumaṅjab; STV -āpramoha-n.

13. maṅə̄ kuñjarakarṇa yan lumihat iṅ pāpāpupul riṅ təgal

kapvācihna kaduṣkṛtanyan acəmər tan śobha dehākuməl

saṅsāran kasihan lanā sinakitan deniṅ vatək kiṅkara

lvir burvan sahananya pinrih inirup ginrək mareṅ durgama

14. abyūran malayū vaneh silih-iḍək rəsnyeṅ vatək kiṅkara

sakvehkvehnya bubar binurv alulunan kempun tibāgənturan

siṅsal bhagna śivak śirahnya vinaduṅ len taṅ gulunyāpasah

mvaṅ taṅ bhinna jajanya rantas apaśeṣosusnya rantan vutah

(a) TV rəsnye; (b) R kemput, S kempu, T kempən; (d) R apasahasusnya, S apasahosusnya; RS rantas (text rantan).

15. mañcurmuñcar ikaṅ vinūk gigir ikāṅruṅkuṅ taṅisnyāṇḍahuṅ

amlas-harṣa vuvusnya ḍū laki dudut taṅ śūla muṅgv iṅ gigir

bhedaṅ pāpa vaśāṅdudut kadaluruṅ pəñculnya tātan haris

rək ṅə̄s ḍuh pukulun ndatan sipi laranyan mār jajaṅkvāhənək

(a) PT -ānduhuṅ; (b) RS ḍuh, T dūh; (c) P beñculnya; (d) P laranyāpar.

16. vvantən tātma pilih vatək praṅ aṅunus vahvasnya nityenagəm

ndātan dhāraka yan binurv inikuniṅ bhūtāṅusir sāhasa

yekā maṅsvakən iṅ vatək yamabalākveh taṅ tibāvrəg layū

mvaṅ taṅ vahv apulih tumut katavurag śūlanya molih dulur

(d) Y kaṅ.

17. maṅkin krodha masə̄ vatək yamabalāṅgəgv astra dīrghākṛti

lyus ndātan bana kāri mātra tikanaṅ pāpāvədin kantuna

āpan siṅ kavənaṅ hinosan iki jə̄ṅnyan rimpuṅ āśāṅrəpa

mevvīvuṅ lvaṅ aneka riṅ sakapisan denyāṅabət pātaka

(c) Y jarnya-n; P sāsāṅrəpa; (d) PRS mevivū.

18. lavan taṅ kavənaṅ hanan kadi vihuṅ pinrih sinujyan vəsi

saṅsāran vinatək tatan mati təhər yāṅrəñcal āśānaṅis

kavlas-harṣa vaneh inantəpakən iṅ śūlāṅrak aṅde takut

lyan tekaṅ sinikəp lanenadu vəḍus təṇḍasnya sampun rəmuk

(a) Y sinujvan.

19. pakṣi khaḍga saroṣa sāhasa təkāṅrəṅgut vatək pātaka

harṣan ton irikaṅ samastakaluṣāglar ceḍikākveh pəgat

vvantən rodra muvah vatək yamabala śvānāśirah rākṣasa

yekāñaṇḍak agantiganti manəsəb lavan varāhādbhuta

(b) T -āglarnye cadika; (d) P manəsək.

20. mavrəg tan vruh i polahanya malayū taṅ pātakāmrih hurip

ṅə̄sṅə̄sən ya kavəs paḍākuyukuyū gəñjor gupuh kaṅlihan

mośvāsādrəs aṅambəkambək alisus ryamban yan asriṅ tibā

kedək deni samanya pāpa kaluluh kepvan kavantiṅ miṅəl

(c) RS osvasa-; RS yambanya, P riyyambarna; (d) RS kavanti.

21. tovi nyāsani duṣkṛtinya gumaven ton riṅ marīcy āhaləp

vvainiṅ raṇv ahəniṅ ri cittanika lumre sornikaṅ pādapa

hyunyeṅ vvai prasamāruhunruhunan osyan muṅsi hə̄bniṅ kayu

tan dvan prāpta kahaṇḍəm iṅ tṛṇa taji trus lad karurvan phala

(a) Y duskṛtanya; TV gumave; (b) RS lumreṅ; (c) V prayamāṅruhun-; (d) P tandvā; P lūd.

22. ṅkā taṅ rākṣasa bahnivaktra sumuyug maṅsv aṅhuyaṅ pātaka

bhraṣṭāsiṅ kaparək bibal ginəsəṅan ṅuṇḍas babak len lucut

rukṣābāṅ mələkah śarīra kumisik sandhinya deniṅ panas

saṅsāranya tatan pəjah tan ahurip glānāṅgəgə̄ duhkhita

(a) P masy aṅ-, S maṅv aṅ-, TV masv aṅ-; (b) P kuṇḍas; (c) P kumisit.

23. vvantən pāpa binurv anambah akətər bhāvanyan amlas-harəp

liṅnyoḍuh pukulun manəhta huripən veh janmajanman muvah

paṅgil ṅvaṅ maləseṅ hayu praṇata bhakty aṅkən ri jə̄ṅ saṅ viku

o maṅke ya harəp viratya ri kapaṅgihnyan gavemv iṅ hala

(d) PRS om maṅke, V o maṅkin.

24. āpan yan kuma vehanaṅkva ta ya janmeṅ rāt maluy duryaśa

śīrṇaṅ dharma vihāra śāla kuṭi len salvirnikaṅ śāsana

syuhən taṅ bhuvanāstamadhya ya nimittaṅkun pramāderi ko

oyū lvāmbək ikaṅ mahākaluṣa śūlaṅkun təkery aṅgamu

(a) PV janmāṅ, T janmā; (c) Y ta (text taṅ); (d) Y oyuh.

25. tampuhniṅ varaśūla ri pyah ikanaṅ pāpānrus ardhālaris

mumbul rāhnya sakeṅ kanin hana mijil saṅkeṅ iruṅ mvaṅ tutuk

glānāśāmrih asambasambat apəyəh śabdanya deniṅ lara

nāhan hetunikālayū sahananiṅ pāpāvədin kantuna

Canto 8. (Daṇḍaka: 46-49 × × ~ ~ ~ | ~ ~ ~ [: - ~ -:])

1. atha səḍəṅ alayə̄ṅ vatək pātakāvrəg tumon śīrṇa rovaṅnyan akveh sinujyan ta yeṅ śūla siṅ kary amet uṅgvanāhət=hətan taṅ vatək pātakāvor səsək tan vriṅ rātnyan silih-kol silih-tuṇḍuṅ amrih təṅah kedəkan deni rovaṅnya śīghrāṅaḍal yan tumaṅgal suməṇḍal ri jə̄ṅniṅ dulur ṅkān pinañcal kabuñcah cacal ghrāṇanikāprameyan tibāṅaṅsaraṅsar jumoṅkoṅ manoñjol i sorniṅ pakompolan iṅ rovah aṅhiṅ lamun tan katon deni śocānikaṅ rākṣasāmigrahāmburv anūt riṅ vatək pātaka

(a) RST alayu; V pāpakā-; (b) P kaṅary, RS hary; (c) RST silih kol lacking-, (d) T śīghrāṅadəg; (e) T ṅkā pinañcul; (g) P makoñjol; (h) Y -āburu.

2. hana ta ya maṅusir gunuṅ lohasaṅghāta mevvīvu lakṣa prakāranya śīrṇā təmahniṅ mahāparvata lvir rəcah mombakan rāh baṅun guntur aṅde takutniṅ vatək pāpa meh prāpta riṅ parvata ṅkān valuy muṅsir iṅ vṛkṣa khaḍgāpitovin tinūt denikaṅ kiṅkarākveh rapuh kaṅlihan prāpta riṅ vṛkṣa khaḍgā vvagan trus ya deniṅ tṛṇāstrāṅrəpāsambasambat ry anak mvaṅ laki-strī bapebunya maṅkin taṅisnyāsru deniṅ vvatək bhūta rakveṅ iṣuvṛkṣa bhedanya riṅ pāpa riṅ kāna hə̄bniṅ varāstradruma

(b) TV tah (text təmah); (h) mss. rakvāṅ; PRV rikāna, S rikama.

3. makakərəcik ikaṅ phalāstrānibe taṇḍas īkaṅ mahāpāpa len puṇḍak iṅ pṛṣṭhaka lvirnya laṇḍak jajanyeki sambar kacukcak gətihnyāsavaṅ dhātu muñcar kacūrṇan təkapniṅ vatək kiṅkarāmigrahāneka bhāvanya tan vriṅ vəlas yar vunuh lvir bavi lvir ayam siṅ kaharṣanya mattāṅinum rāh vaneh aṅgilut jə̄ṅ taṅan bhairavā yāṅuvuh ghora śabdanya mohāpulaṅ śoṇitābhrāṅigəl ramyaramyan ya taṇḍak sumaṇḍaṅ ta yosus pupurnyan tahi lyan nanah bo hanāṅrəmbarəmbat pukaṅ

(a) RS -ānibeṅ; P īkaṅ, T ikaṅ; (e) P bhavī, RS lvir bavi lacking; P māthāṅinūm, RS matəkaṅinum; (f) RS yaṅuhuh.

4. makin alara luyuk tikaṅ pātakan ton ri rovarinyan akveh sinaṅsāra deniṅ vatək kiṅkarāsaṅgəm osyan vaśānambaluṅ kaṇṭha len taṅ rumante təṅahniṅ vatək pāpa nāhannikaṅ tan kənāmet havan miṅgat aṅdoha saṅkeṅ ayahbhūmi nora pva mārganya māpan tinambak riṅ agny ujvalāgə̄ṅ ya hetunya tā pātakāṅuṅsi kivulnya mukvūk vatək kiṅkarākveh tiba kedəkan vetniṅ avrəg layū ṅkān silih-raṅkul amrih ta yārbut sikəp sañjatāglut silih-vor lavan pātaka

(b) RS -asaṅgam, T -āsaṅkəm, V -asaṅgham; (c) P rumante; (f) V taṅ T -nyāmūk-vūk, V nyamuk.

Canto 9. (Sragdhara: - - - | - ~ - | - ~ ~ | ~ ~ ~ | ~ - - | ~ - - | ~ - =)

1. tatkāla kleśaniṅ kiṅkaragaṇa kapahuṅ denikaṅ pātakāmuk

tan vriṅ rovaṅnya kevran sinaləsək inirup laṅguk astranya kabvaṅ

akveh mamrəp dulurnyāṅhaṅunaṅun anəpak taṅ srəṅən kasrəg opək

boṅgan baṅgāṅjəjək jə̄ṅnyan akiyu kavaləs karva sampun binuñcaṅ

(c) P dulurkaṅ-, S dulurnya-, TV dulurtaṅ-; P open; (d) P baṅkāṅ-; PV binañcaṅ.

2. maṅsə̄ taṅ bhūtavadvāgalak aṅamahamah kātarārampak agyā

mvaṅ sattvāsambhava krūra mahiṣa bhujaga vyāghra mātaṅga barvaṅ

yekānīrṇeṅ vatək pātaka kahala davut lvaṅnyan akveh matimbun

saṅsāraṅ pāpa mətv aṅ daləman aravayan tah rumuṅkuṅrumaṅkaṅ

(a) RS -aṅrampak; (d) T mətv ā.

Canto 10. (Śikhariṇī: ~ - - | - - - | ~ ~ ~ | ~ ~ - | - ~ ~ | ~ =)

1. hana rvaṅ lakṣa kvehnya sinudukan iṅ śūla madava

parəṅ riñcuṅ lvirnyan banava kajahat kaṇḍəm ananā

pinaṅgaṅ riṅ bahny ujvala kasih-arəp liṅnya karəṅə̄

pahəmpvan ḍū saṅ kiṅkarabala manəhta mpu huripən

2. mavas tiṅhal saṅ tāpasa kasihan iṅ pātaka kabeh

kapiṅrəs mavlas tar vənaṅ asiha riṅ pāpa kahala

rumab romanyan paścat atutur i sih saṅ hyaṅ i sira

ya hetunyānambah ri saparaparah śrī daśabala

(b) P mavlad vnaṅ, RS mavəlas ta vənaṅ, T ta māvlas tar vnaṅ.

3. hahā saṅ hyaṅ vairocana vara dahat sihta saphala

pakon saṅ hyaṅ prāpten yamani tuhu bhāgyaṅkun inutus

ya kevəhniṅ janman karakətan ikin kleśa vipatha

nahan lvirnyan ṅke pātaka tuməmu saṅsāra satata

4. samaṅkā mər śīghran laku katəka rakveh yamapada

kavahvan ramyāścārya sira mulat iṅ svarga subhaga

haləpniṅ nyāsātyanta racananikānopama ləyəp

agopuntən vaiḍūrya maṇimaya puñcaknya dumilah

(c) P nikaṅ nopama; (d) Ed. vaidurya.

5. tuhun tuṅgal doṣanyan amivalakən tvasniṅ umulat

ri denya prabhāghnālaya tuhu ya tan śāntikapada

kavah tāmbrākveh gomukha hana ri heṅ kadbhuta tinon

sinoṅan deniṅ vṛkṣa curiga phalanyāstra niśita

(b) T denyā-; P śaktikapada.

Canto 11. (Mṛdukomala: - - - | ~ ~ - | ~ - ~ | ~ ~ - | ~ - ~ | ~ ~ =)

1. prāpteṅ jro pura saṅ tapāṅdunuṅi saṅ hyaṅ antakapati

ṅkāneṅ veśma suvarṇa sambhrama bhaṭāra rakva matamuy

dūran tan vruha jāti saṅ ḍatəṅa teki śakramanira

sampun paṅktya səgəhnirānukhani kintu liṅnira nihan

(b) Y ṅkāne; (d) RS pastya, TV paktyā.

2. bhāgyan kuñjarakarṇa saṅ matapa riṅ sumeru himavan

ah ndyekī parananta len mapa gaventa masku ri kami

svecchāṅlālana harṣajāməṅaməṅ iṅ yamāṇḍabhavana

tambeyan mara riṅ yamālayan ujar ta saṅ kasəgəhan

(a) P sā; (b) T ndyekin; (d) P tambiryan.

3. don i ṅvaṅ para saṅ hyaṅ antaka kinon tumona kaluṣa

salvirnyan humiḍəp samastagativigraheṅ yamapada

ndan saṅ hyaṅ yama rakva mājarakəneki kāraṇanika

maṅkā teki vəkas bhaṭāra jina riṅ hulun yva ginəgə̄

(a) P ndon; (d) P vkasan, V ya.

4. sambaddhaṅkv iki yan kinon ḍatəṅa riṅ yamāntakapada

ṅūni ṅvaṅ tumameṅ vihāra varabodhicitta vimala

pūjāmantra paṅastutiṅku ri bhaṭāra gautamapati

harṣāṅrəṅv i sudharma sambulihaniṅ dadīki tinañan

(a) RTV sambandhaṅkv.

AG: the reading sambandha seems preferable.

5. ndātan rakva vavaṅ sirājari sudharma riṅ hulun usən

ṅkān motus ḍatəṅe yamāṇḍa makadon tumona kaluṣa

yapvan rakva huvus ḍatəṅ ṅvaṅ ikihən siran pavaraha

nāhan hetu ni saṅhulun para ri loka saṅ yamapati

(b) V ḍatəṅeṅ.

6. ah maṅkā pva təkap bhaṭāra maṅutus təkanta ri kami

maṅke ṅvaṅ mucape kita kramaniṅ ātma pāpa katəmu

ṅhiṅ tekī tiga hetuniṅ phala kabhuktyan iṅ hala-hayu

polah śabda manah salah siki hala nya kāraṇanikā

(b) P mucapeṅ; (d) P nike.

7. təkvan lvirnya kaniṣṭha madhyama hanottama kramanika

sor taṅ kāyikadoṣa deniṅ apaśabda duṣṭa paruṣa

sor taṅ śabda halanya deni halaniṅ manah yan ahala

lvir bvatniṅ girirāja pāpanika yan samūha katiga

(a) Ed. kaniṣṭa; (c) P sot iṅ (text sor tan).

8. opən taṅ tiga sambah arpaṇakəneṅ bhaṭāra sugata

kāyādhyātmika vīryavan phalanikin vibhūti katəmu

śabda svarga phalanya yan rahayu kastavanya satata

ambək nirmalabhāvanānəmahakən kamokṣan apagəh

9. ambək nāstika melik iṅ paraguṇāthaveṅ tan aguṇa

pāruṣyeṅ vacanan prabañcana ləñok biṣāmadulakən

duṣṭeṅ polah amaty añidra paradrəvya len paravadhū

yekin doṣanikaṅ tigāmuhara pāpa duhkha katəmu

(a) Y nisnika; (c) RS dusta, TV duṣṭe.

10. tonən lvirnikaṅ ātma pāpa tinəmunya riṅ yamapada

saṅ jīvanya tatan pəjah tan ahurip lanān sinakitan

yapvan doṣanikākədik ya ta vinigrahālpi tan agə̄ṅ

kapvānūti yathākramanya ri saduṣkṛtinya katəmu

(b) P lanā; (c) R -aləpit tan.

11. yan drəvyārtha suvarṇa ratna ṅuniveh pirak paśu pari

ṅhiṅ hīṅanya karīṅ umah ri sapatinya tan təmu muvah

yapvan mitra kadaṅ śmaśāna juga yeki hīṅan ikahən

aṅhiṅ lvir prativimba taṅ sukṛtaduṣkṛteriya tumūt

(d) P kaṅ.

12. āpan tan dadi tan kabhuktya phalaniṅ gave hala-hayu

kūnaṅ siṅ sukha duhkha tan hana vaneh panaṅkan ikana

saṅkeṅ svātma jugan tumuntun i sakarma ṅūni katəmu

nāhan hetuni saṅ mahāsujana tan pramāda tuməmu

(c) P ātma, TV svāta.

13. yan tan kohutanaṅ manah sakaharəpnya tan pahuvusan

tṛṣṇeṅ indriya lobha śaktinika tan tinaṅgvan iriya

byāpāreṅ viṣayā gavenya ya ta duryaśāmulaṅuni

tan vyarthan vinatəknikaṅ hala mareṅ kavah vəkasika

(a) P yā; P kotutanaṅ, RST kohutana (T -ā).

14. vyaktinyan paḍa muṅsi riṅ yamani nitya tan papəgatan

vvantən mārga linampahanta mara ṅūni marsik agənət

mvaṅ taṅ lohasubhūmipattana sayojaneki hibəkan

deniṅ kvehniṅ adharma duṣkṛta ri martyaloka kujana

15. ndātan maṅkanaṅ ātmamārga ḍatəṅ iṅ surālaya samār

lumrā rəṅkəd ikaṅ tṛṇāṅkura latāsəvə̄ sumarasah

tistis tiṅgənəsən hanan kadi purāpurāṅ ana samun

mevəh taṅ vvaṅ aṅuṅsya yogya ḍatəṅ iṅ surālayasabhā

(a) T sumār; (b) P -āṅrəṅkəd; (c) P tiṅgənəsin; Y puraṅ-purāṅ; (d) P aṅusya.

16. ḍū maṅkā pva nimittaniṅ kujana pāpa riṅ yamapada

ndyānuṅ hetunikāhurip muvah asambhavan tuhu pəjah

āpan māti ri martyaloka kəta liṅnikaṅ vvaṅ irikā

ah maṅkā pva tañanta yuktinikaṅ ātmabheda ya rəṅə̄n

(a) P pāpa niṅ; (c) P māti riṅ, RS mabiri; (d) RS rəṅə̄.

17. nāhan lvirnikaṅ ātma yan lima śarīra mātra mapupul

ātmādinya kalih parātma lavan antarātma katiga

pāpatnyeki nirātma piṇḍanika cetanātma kalima

tṛṣṇeṅ cetana kāraṇanya dadi tuṅgal ātma kalima

Canto 12. (Jaloddhatagati: ~ - ~ | ~ ~ - | ~ - ~ | ~ ~ =)

1. nimittanika yan mareṅ yamapada

təkapnikaṅ adharma duṣkṛta tumūt

balaṅku ya mamigraheriya sadā

apan krama ni duṣkṛtinya tumagih

2. kunaṅ ta sira saṅ viśeṣa kaluput

viśāta sira maṅlugas ry avakira

pratīpa vatu tulya tar papatuduh

sirāgavay i rūpaṅ ātma kalima

(c) Y pradīpa.

3. pitovi hana riṅ śarīra sakala

ndatan vənaṅ atah sireki tinuduh

apan sira haneṅ hiḍəp mvaṅ atuduh

dumeh pisaniṅun siran kahiḍəpa

(a) P niṅ; RS mabala, TV bala.

4. lavə̄ mara varahku teki ri kita

paṅavruhana saṅ hyaṅ ojar ahələm

bhaṭāra jina saṅ priyastuti sira

apan sira viśeṣamūrti mavarah

5. bhaṭāra yama toh yaśanta tulusa

ghṛṇānta ri si kuñjareki saphala

muvah mapa kətaṅ kavah vinasəhan

ndya donanika yan huvus vinasəhan

6. valiṅkv iriya baryanesyana kabeh

balik ya kumurəb tar esi sasiki

mapeki karaṇanya maṅkana ləgə̄

ike pva patañanta mājara kami

(a) P valikv; (d) T ika; T mājari; V patanyaṅkva pājara.

7. haneki mara pāpa bhāra labuhən

lavasnya riṅ aveci vigrahan usən

ikiṅ śatasahasravarṣa ya kəlan

gənəp pva ya haneṅ kavah kasih-arəp

8. samaṅkana təkā saṅ astra śakuni

ruməṅguta riṅ ātma duṣṭa kaluṣa

ya və̄rakəna rakva riṅ taru vəsi

mvaṅ antəpakəneṅ rvi khaḍga niśita

(c) Y rikanaṅ (text rakva riṅ).

9. huvus pva ya vavan mareṅ təgal ayah

ginantuṅana riṅ pətuṅ sukunikā

apuy murub i sornya tan papəgatan

paḍeka lavasanya riṅ sakalagi

(b) PTV agantuṅana; (d) RS padeki.

10. kunaṅ matika meh marā ri yamani

pituṅ vəṅi vəkas hiner ya ḍatəṅa

ya kāraṇanikaṅ kavah vinasəhan

anuṅ paṅəlaneriyan təka hələm

11. uḍuh saphala de bhaṭāra mavarah

hanan kadi linād hatiṅku ruməṅə̄

harəp ṅhulun adadya mānuṣa jəmah

katon kasihan iṅ dadi vvaṅ arusit

12. muvah tañakənaṅkv i saṅ yamapati

syapeki paṅaranya pātaka kəlan

arah pva varahən ṅhulun kita laki

kadi vruha kiteki nāma rasikā

(a) P tañakənakv, V tanyakəniṅkv.

Canto 13. (Sragdhara: - - - | - ~ - | - ~ ~ | ~ ~ ~ | ~ - - | ~ - - | ~ - =)

1. vvantən gandharvanātha prakaśita subhageṅ kendran atyanta śakti

tan len nāmanya saṅ pūrṇavijaya paḍa riṅ svarga lāvan hyaṅ indra

akveh rakveki duśśīlanika tan apagəh riṅ mahādharma ṅūni

nāhan hetunya yar vigrahan alavas usən denikaṅ bhūtavadva

(c) Y durśīla; (d) Y ya; P avalas.

2. maṅke pvāmukti riṅ svarga tuməmu phalaniṅ puṇyakarmanya ṅūni

ndan vvantən duṣkṛtanyāṅiku yatika tumūt kapva yāminta bhuktin

nāhan pājar bhaṭārāntakapati ri siraṅ tāpasa lvir kagə̄man

ḍū maṅkā kupva saṅ pūrṇavijaya ta karih pātakātyanta bhāra

(b) T tapva; (d) S lara (text bhāra).

3. siṅgih ṅvaṅ sānakādharma rasika karaṇaṅkvātapāṅuṅsir adri

deniṅ dāgeri saṅ pūrṇavijaya tuməmu svarga vidyādharendra

tambis ta ṅvaṅ pramādeṅ gati pijər aharep vīrya riṅ svarga ramya

byaktā ṅganya ṅhulun muṅgva ri niraya yatan bhaktya riṅ śrī jinendra

(b) TV tuməmu-ṅ; TV -dhanendra.

4. maṅke vyaktinya saṅ pūrṇavijaya tuməmuṅ kleśaniṅ deha kuṣṭan

nirdon denyānəmuṅ svargavibhava ratuniṅ deva vidyādharākhya

ndātan lupteki doṣanya dadi kabalik iṅ pātakāgə̄ṅ bhinukti

ndan dūran vruhvruheṅ pātaka rasika təkapniṅ kavīryan pramāda

5. maṅke vyaktiṅkv i saṅ hyaṅ yama tulusa juga ṅvaṅ magurveṅ sudharma

āpan ṅhiṅ sambhavāṅraṅkəpana ri sihira śrī mahāśākyasiṅha

tovin lambā tvas i ṅvaṅ maśaraṇa ri turuṅniṅ hulun bhakty anəmbah

nāhan liṅ saṅ tapa hyaṅ yama sira vihikan yan pakon śrī jinendra

(d) P tapā, V tape; RS sira lacking; R vihikana.

6. sampun saṅ tāpasāṅañjali ri sukunira hyaṅ yamāṅde katuṣṭan

yekātakvan muvah yan dadi maluya tikaṅ pātakeṅ martyaloka

mvaṅ yan tansah vinighnan ri yamapada sadāṅgə̄ṅ mahāduhkha tībra

mājar saṅ hyaṅ yamāvāsananika ri huvusnyan pamuktiṅ yamāṇḍa

(a) P -āñjali; (d) SV mojar; P huvusnyā; P mamukti-ṅ, RSV pamukti.

7. ndan cihnanyeki saṅkeṅ niraya hinanakən janma riṅ martyaloka

kadyaṅganyaṅ hayan kuṣṭa vuta tuli bisu bhrānta vuṅkuk bule vval

siṅkəl gondoṅ kətəṅ mvaṅ vəlu busuṅ avatuk maṅgirih vyādhi lumpuh

yan svasthaṅ dāsadāsī ya putuputu kumiṅ jaṅgitan vādi valyan

(a) P yinanakən, RS inənakən, TV hinənakən; (c) Y siṅkəṅ; T goṇḍoṅ; P kətəṅ, RS kəjəṅ; PRSV vilu; (d) P svastā.

8. lāvan taṅ bhāra doṣanya yatika matəmah mleccha caṇḍāla tuccha

dadyaṅ lintah hulər sthāvara paśu mṛga len gāḍaphāt mīna pakṣi

nāhan taṅ pāpajanma lvir ika tan ahaləp bheda saṅ sādhujanma

yekin liṅ hyaṅ yamāṅde tutur i manah i saṅ tāpasātyanta tuṣṭa

(b) RSV dadya; RTV svāvara; R kadadat, S kadadəmit, T gāḍapāt (?), V kaḍaḍat.

9. mamvit saṅ tāpaseṅ hyaṅ yama ri təlasirāṅarcana ṅkān lumampah

lagy ālonlon lanā lvir həlahəla mihat iṅ svargamārgātiramya

tovin kāṅən siraṅ pūrṇavijaya labuhən riṅ kavah dlāha rakva

gə̄ṅ kāruṇyeṅ pamitran karaṇanira mareṅ kendran otus prayatna

(a) T tāpase; (b) P ālon lolanā (or lālanā, with taling crossed out?).

Canto 14. (Śikhariṇī: ~ - - | - - - | ~ ~ ~ | ~ ~ - | - ~ ~ | ~ =)

1. tuməṇḍas riṅ svargedran umulat i ramyāṣṭakapada

riṅ indrasvargan vetan analapadāgneya kaparək

kidul ṅkā svarga hyaṅ yama kaparək iṅ rākṣasapati

kakulvan svarga hyaṅ baruṇa kaparək mārutapada

(a) RTV svargendran.

2. kuverasvargeṅ uttara paramayakṣādhikapada

riṅ aiśānya śrīśānapada sira bhūtendra sinivi

katon taṅ triśṛṅgālaya ləvih i madhye śivapada

kidulnyan brahmasvarga muvah aṅalor viṣṇubhavana

(b) RS riairsanya, TV riṅ airśānya; (c) P śrī śṛṅgālaya.

3. vəkasniṅ svarga hyaṅ baruṇa lavan iṅ rākṣasapati

ikā svarga śrī pūrṇavijaya cinunduk saṅ atapa

haləpniṅ svargānekaracana paniskāra dumilah

təkapniṅ veśma svarṇa muvah ataviṅ gopuramaṇi

(b) T cinuṇḍuk.

Canto 15. (Jagadnātha: ~ - ~ | ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | - ~ - | ~ =)

1. samantara kavəṅyan amrih aṅusir paranani saṅ iniṣṭi pājarən

tuhun kadi śaśāṅka taṅ rajatabapra gupuramaṇi sarva bhāsvara

təlas kahalivat sirerikaṅ apantv akəmit i yava tan panaṅśaya

apan vruh i samitra saṅ pravara pūrṇavijaya ya ta hetuniṅ laris

(a) Ed. samāntara; V aṅiṣṭi; (c) Y kalivatan; RSV apintv.

2. ḍatəṅ tumama riṅ lavaṅ ri daləm asyaṅ atəhər anatabnatab lavaṅ

səḍəṅ pva maturū sira pravara pūrṇavijaya ri kisapvan iṅ priyā

siraṅ kusumagandhavaty adhikanāmaniran ahayu kastavenaləm

kataṅgamaṅ anaṅhi saṅ sənəṅ ajar sira ri hananiṅ asyaṅ iṅ lavan

(b) RV siraṅ; mss. priya; (c) T nira hayu; (d) V kataṅgama manaṅis; R anaṅis, S anaṅi.

3. samaṅkana saṅ apsarādhipa ruməṅvakən analiṅa śabda saṅ ḍatəṅ

kakaṅkv asura kuñjareki liṅirāsyah aṅutus aməhākənaṅ lavaṅ

kakaṅku tija bhāgya teki kadi riṅ svapəna ḍatəṅ i kālaniṅ vəṅi

haneki yayi kārya bhāra karaṇaṅkva halinalin i masku tan sipi

(b) P aməṅākəna, R ambə̄kəna-ṅ, T aməṅākəneṅ, SV = text; (d) V ali-alin.

4. ṅhulun marək i jə̄ṅ bhaṭāra sugatādhipa riṅ amṛtabodhi nirmala

kumon ta sira muṅsireṅ yamapadāṅlihatana riṅ amukti pātaka

mavās pva mulati ṅvaṅ iṅ sakalapātaka paḍa humiḍəp larādhika

tuhun hana ta roravan vinasəhan tinañakən i kakanta don ikā

(a) Y ri; Ed. jə̄n.

5. kitekana kəlan sahasraśatavarṣa mara ya lavasanta riṅ kavah

huvus pva kita riṅ kavah vavan iṅ astrataru təkap ikaṅ khagāsura

təlasnya mara riṅ ayahdharaṇipattana ta kita ginantuṅ iṅ pətuṅ

kunaṅ mara hiner pituṅ vəṅi vəkas kita lumabuha rakva riṅ kavah

(c) RS -pataka, T -pātakana.

6. nahan mara varah bhaṭāra yama ṅūni ri kami kita hayva tālupa

ṅhulun muliha deniṅ agya marəkeṅ padakamala bhaṭāra gautama

na liṅ ra tapa kuñjareki vahu rakva tumurun i baturnikaṅ salə̄

sinambut iki jə̄ṅniran tinaṅisan təkap i saṅ amarāpsarādhipa

(c) S sala, V hənu.

7. ahah kaka mapolahaṅku sipi gə̄ṅ i kavədi ni arinta pātakā

rəbut kaka sakeṅ kavah jəmah arinta palar amaləsāmbək uttama

palakv i sira saṅ yamādhipa huripku valuyakəna riṅ kadevatan

yadin pva vəlin iṅ suvarṇa maṇi ratna rajata huripiṅ hulun kaka

8. uḍū mapa ta dāya ni ṅvaṅ apa tan hana mara ya paṅoṣadheriya

si pāpa kəta tan haneki ya vəlin hurupana maṇi ratna kañcana

ndya gantyanika masku yan mahutaṅ artha kəna sahurən iṅ samaṅkana

gatintaṅ apadharma pātaka juga kramanika panahurta tan vaneh

(c) Y ganta; (d) TV apa karma.

9. hanā hyun i kakanta milva kita riṅ hulun umarək i jə̄ṅ mahājina

sədəṅnira haneṅ vihāra varabodhi vimala paramādhikottama

riṅ eñjiṅ iki maṅkat antən iriṅən təkap ikaṅ amarāpsarāpsarī

kakanta yayi rovaṅanta təhər aṅhaturakəna ri jə̄ṅ mahājina

9(d)-12(c) lacking in RS.

10. samaṅkana varāpsarādhipa kumon mataga bala surāpsarāpsarī

lavan kasih ireki vinvit ira marma vacananira kady avor madhu

ariṅku kita karya riri gṛha kakantan umarəka ri jə̄ṅ rnahājina

hayunta kəkəsən si mūlya pahayun tan alavasa kakanta riṅ paran

11. na liṅ vivudhanātha maṅkana ri saṅ kalulut ira sinaṅgrahenamə̄r

prahāsananirāṅharas pipi hanan sumuṅakən i səpahnireṅ vaja

mənəṅ kapənətan ndatan huniṅa rakva saṅ ahayu ri pamvit iṅ sənəṅ

kasaṅśayani citta yan lumarisālama karaṇani luhniran hili

(d) Ed. kasaṅsaya ni; P lumarasā-, V lumarisapata.

12. taṅeh yan uniṅan sapolah ira lavan i pasəgəsəgəhnireṅ tamuy

vaṅun rahina kāla sampun arahup vivudhapati madan mabhūṣaṇa

tuhun sahananiṅ balāṅiriṅ i lampahira paḍa sənādha maṅhadaṅ

təgəpni vinavanya liri susuruhan ya maṅinaki ri buddhiniṅ tuhan

(d) RS tuvan.

Canto 16. (Suvadanā: - - - | - ~ - | - ~ ~ | ~ ~ ~ | ~ - - | - ~ ~ | ~ =)

1. maṅkat gandharvanāthāhaləp aṅiriṅakən sāmitra sutapa

ramyaṅ vidyādharī mvaṅ vivudhabala tumūt ṅkāne vuri pənuh

lvir tārāsaṅgha lumrāsinaṅ aṅalih anūt vyomānuluhi dik

deniṅ raktāmbarālaṅkṛtanikara savah tejanya dumilah

(a) Y iṅiriṅakən; TV saṅ mitra; (b) T ṅkāneṅ; (c) RS tarasiṅga; PV lumraṅ sinaṅ; (d) Y -ambara laṅ kṛta-.

2. śīghra prāpteṅ vihāra prakaśita maṅaran sambodhi vimala

ṅkā taṅ siṅhāsana svarṇa maṇi hinanakən de pūrṇavijaya

parṇah sthānānira śrī daśabala mavarah dharmādi saphala

āstām lvirniṅ vitānāṅḍiri sumaji patāka mvaṅ dhvaja pajə̄ṅ

(a) P sambodhimala; (b) Y hinənakən; (d) P -āḍiri, RSV -aṅdiri, T -āṅdiri; P pātaka.

3. lavan vastrottarīyābharaṇa dinuluran naivedya mahaləp

dhūpa mvaṅ dīpa gandhākṣata sadulur ikaṅ pādyārgha tan adoh

mālyārum puṣpamālā prakaṭa vaṅinika mrik mār saha jənu

ṅkāmūjā saṅ rva ri śrī sugatapati nihan toccāraṇanira

(a) V vastrottama riya; P dinulurānnaiṅvedya, RS dinuluran nivedya; V nevedya; (c) RS prakasa, T prakaśa; (d) R tocaranira, T tocāraṇanira.

Canto 17. (Śārdūlavikrīḍita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | - - ~ | - - ~ | =)

1. oṃ səmbahniṅ aṅarcane padayuga śrī dharmarājādhika

saṅ muṅgv iṅ varalokadhātu makacaityaṅ byoma tar popama

saṅ hyaṅ riṅ sakalātma niṣkala dadintānanta śuddhākṛti

hyaṅniṅ hyaṅ tridaśāsurādi bhamitan bodhyagrimudrādhara

(b) P makacettyaṅ; Y makacetya byoma tan; (d) TV boddhyotri-; R -asrimudradara, S -agri-.

2. byāpibyāpaka riṅ samastabhuvvana prajñāvak iṅ nirmala

sthānanteṅ bhava śūnyatā ganal alit sūkṣmanta dūrāparək

saṅ sākṣāt paramārthasāri ri hiḍəpniṅ prāṇa devāśraya

īcchānteki sinaṅgah an kita haneṅ tīrtheṅ vukir sāgara

3. hyunteṅ puṇya parārtha kāraṇa tinūtniṅ bodhisattvātmaka

sə̄hniṅ vīrya mahāpradhāna kaharan saṅ dharma śuddhāmita

lvir varṣeṅ masa kārtikāmṛtani sihteṅ loka tulyāṅkura

lumrā lvir śaśi sūrya teja karuṇanteṅ sarvasatvāpagəh

(b) P riṅ (text niṅ); TV sandharma; (d) P -āpaguh.

4. nāhan tādinikaṅ stutīnujarakən saṅ bhakty amūjārarəm

ṅkā yan mojar i jə̄ṅ bhaṭāra mahatur səmbah təhər sādara

sājñā śrī ṣaḍabhijña sampun umulat ṅvaṅ lvirnikaṅ pātaka

tovin vaspada de varah yamapatī mūlanya yan kilviṣa

5. paṅhyaṅni ṅvaṅ i jə̄ṅ bhaṭāra sugatā śuddhanta maṅke təḍan

vvantən teki manəhta karva varahən riṅ dharmatattvādhika

rapvan tan hana vighnaniṅ hulun avas muṅsī pada hyaṅ jina

āpan tan maharəp maṅuṅsya phalaniṅ svargālpa vāhyāśraya

(a) RS pan hyaṅ, T pahyaṅ; RS maṅke tədan, T maveṅkantḍan, V maṅken təḍan; (c) RS muṅsir.

6. tan muktyeṅ bhavacakra durgama bhayātyantābalik duhkhita

vyaktinyāṅdadiṅ anta pūrṇavijaya svargāpsarendrādhipa

nistanyan bhaya maṅkaneka labuhən rakveṅ kavah gomukha

ndan liṅ hyaṅ yama pātakanya tiga ri ṅvaṅ ndan tigaṅ tvas huvus

(b) V vyaktinyan-; V -vijayaṅ; (c) P sistanyan; (d) ta(va) ri ṅvaṅ (va added), R tiga vaṅ, T tiga riṅ vvaṅ, SV = text.

7. om putraṅku mahāpavitra kaharəptātyanta riṅ kottaman

an mahyun kita muṅsyaṅ uttamapada nyaṅ mokṣamārgā rəṅə̄n

ndin toṅgvanta daṅū ri kālani bibintānvam səḍəṅ kanyakā

ndy uṅgvanteṅ bapa ṅūni dug taruṇa riṅ śūnyāthaveṅ antara

(b) RS hana hyun; (c) P ndī.

8. saṅkeṅ rāgani saṅ yayah bibi nimittanyāmaṅun saṅgama

saṅkeṅ liṅgani saṅ yayah kita mijil ndah lvir timah syuh drava

siṅgih kāma haranya maṅkana ratih nāmanta rakteṅ bibi

muṅgv iṅ padmavikāśagarbhaniṅ ibu ṅkā yan mapiṇḍākṛti

(c) P kteṅ, RS rakəteṅ.

Canto 18. (Upendrabajra: ~ - ~ | - - ~ | ~ - ~ | - =, Indrabajra: - - ~ | - - ~ | ~ - ~ | - =)

1. tinūt hanekiṅ varapañcabhūta

təkvan gaveniṅ pṛthivī śarīra

gavenikaṅ teja yateka cakṣuh

vvay tar vaneh mukhya gavenya jihvā

(a) R aneki, S haneki, T tanekī; (d) P = text: vvay tar, R vayəta, S vayta, T vvayāta, V veta; mss. jīva.

2. samīraṇośvāsa gavenya tan len

ākāśa tekaṅ gumave śirahta

kabeh paḍāsambuṅ apiṇḍa jīva

sambuṅnikaṅ bhūmi ya cetanātmā

(d) P sabuṅ.

3. pasambuṅ iṅ vvai yatikaṅ nirātmā

ndah sambuṅ iṅ teja taṅ ātma sākṣāt

pasambuṅ iṅ bāyu taṅ antarātmā

sambuṅniṅ ākāśa kətaṅ parātmā

(a) T vvayanikaṅ; (b) P ndā; (d) P pasambuṅnikaṅ hakasa parātmā.

4. ya don iṅ ātmā lima riṅ śarīra

ātmā parātmā lavan antarātmā

muvah nirātmā saha cetanātmā

na lvirnyaṅ ātmān lima riṅ śarīra

(a) RS na don; (c) RS (muvah lacking) niratma kalavan ikaṅ cetanatma; (d) V lvirnyan; P ātmā.

Canto 19. (Basantatilaka: - - ~ | - ~ ~ | ~ - ~ | ~ - ~ | - =)

1. ātmā ṅaranyaṅ avaloka mulat rikiṅ rāt

tar paṅrəṅə̄ svara kabeh yatikaṅ parātmā

uśvāsa bāyu ya sinaṅgah ikāntarātmā

ndan śabda vastunika taṅ maṅaran nirātmā

(a) RS ṅaranya; Y hana loka; (b) RS tan, V an; (c) TV yan inaṅgah.

2. tovin kətəg-kətəg iṅ aṅga ya cetanātmā

tṛṣṇa svakāryanikaṅ ātma limeṅ śarīra

yekan śarīranikanaṅ varapañcabhūta

yapvan gənəp tithimasanta mijil samaṅkā

(d) V -masanya.

Canto 20. (Bhujaṅgaprayāta: ~ - - | ~ - - | ~ - - | ~ - =)

1. sinuṅsuṅ kitenāpti de saṅ bibinta

asiṅ saprakāranya mānak ginəṅnya

ahorātri dīnāturū syaṅ sumaṇḍah

lukan kasyasih mabratāmet huripta

(c) P ahoratrya; P cumaṇḍa.

2. lavan saṅśayātākusut glāna rukṣa

təkapnyāsih iṅ putra maṅde putək tvas

lanāmrārthaneṅ svastha dīrghāyuṣanta

ləvəs kaṣṭa denyāṅivə̄ mopakāra

(a) P lavan ta.

3. nda nāhan hutaṅteṅ bapenduṅta ṅūni

lalu pvātuhāntukniṅ utsāha yatna

kasənvan təkapniṅ śaśāṅkārkateja

ya tan vruh manaṅgah bapenduṅ samaṅkā

(a) R utaṅte.

4. mijil taṅ musuh ṣad haneriṅ śarīra

yatekāmisan ry aṅga pañcāṅga sākṣāt

bhaṭārādidevanya muṅgv iṅ śarīra

səḍəṅtānakəby ambək aṅde kamānan

(a) mss. hana riṅ; (b) TV yatikā-; RST (y)yanga; (c) P -nya lacking; TV muṅgv ī.

5. ahəṅkāra sampay ta yeṅ vvaṅ daridra

tan atvaṅ mucap riṅ viku vṛddhaśīla

lalī saṅkan iṅ janma lavan paranya

ya donyan katon denta pāpeṅ yamāṇḍa

(a) P sampayayeṅ; (d) Y pāpe.

6. hutaṅniṅ dadi vvaṅ ya toṅgvannikā pat

jagatmukhya saṅ hyaṅ guru mvaṅ kamūlan

kabhaktin ri saṅ hyaṅ panāhurta riṅ hyaṅ

jagat hayva duhkha prihən tuṣṭaniṅ rāt

(c) PT ri hyaṅ, V saṅ hyaṅ (text riṅ hyaṅ = RS).

7. hutaṅ riṅ guru prih sahurteṅ svaśiṣya

hutaṅ riṅ bapenduṅ sahurteṅ suputra

makopāyaniṅ tar pəgat bhakti nitya

sabhāgyan tuməmvaṅ kamokṣan pradhāna

(b) T bapebu; (c) P ni; Y tan.

Canto 21. (Mṛgāṅśa: - - - | ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | =)

1. yekin janmarahasya mūlya pavarahkv iri kita pituhun

ndah yatneriya paṅrəṅə̄ varavarahku tan imanimanən

ṅhiṅ maṅke phala mon tuməmvakən ujar mami saphala dahat

astu kleśa vināśa teki ri śarīramu kalih anaku

(a) P mituhun; (b) P iman-iman, V ima-imanən.

2. nā liṅ śrī sugatāmadharmakən i saṅ rva paramasulabha

ṅkā tānəmbah i jə̄ṅ bhaṭāra sira saṅ yativara sumahur

sājñā saṅ hyaṅ anugrahānulusa māsiha riṅ aśaraṇa

nirjanmaṅkv i samokṣasādhana təḍan ri pada jinapati

3. om putraṅku pavitra mūlya juga sādhyamu saphala dahat

ndā nāhan mara paṅhilaṅ halaniṅ indriya sakalamala

toya jñāna viśuddha paṅrahupa paṅdyusa ya lagilagin

rapvan bhraṣṭa kətaṅ gələhgələh amighnani hana riṅ avak

(c) P pārahupa; (d) TV yapvan.

4. tan vvai riṅ vulakan pitovi tan i śaṅkha saha japa vidhi

tan siddhā hilaṅā kətaṅ gələgələhnikiṅ avak ahala

ndātan dūra sakeṅ śarīra putus iṅ həniṅ inulahakən

yekā nirmala kājar īya paramārtha kinatəṅətakən

(a) Y tan i saṅkana sahaja vidhi (P pa subscribed in japa); (b) TV hilaṅāṅ; (d) TV kājariṅya; RST kanatəṅətakən.

Canto 22. (Sragdhara: - - - | - ~ - | - ~ ~ | ~ ~ ~ | ~ - - | ~ - - | ~ - =)

1. nāhan tekaṅ sinājñan ya tuhutuhu śarīraṅkun āvak bhaṭāra

ya ṅkā ya ṅke sinaṅguh ya kita ya ta kami khyāti riṅ svargaloka

nistanyan maṅkanevəh saṅ avaśa vihikan ry arthaniṅ yopadeśa

putraṅkun mahyun iṅ mokṣapada pagəhakən hayva buddhi prapañca

(b) P yyaṅ ka hyaṅ ke; RS yaṅka yaṅke sinaṅgah ya tika ya ta kami; TV sinaṅgah.

2. āpan durgrāhya ta yārusit aganal alit durlabhā vvaṅ tuməmva

yadyan ṅganya vruheṅ arthanika juga yayan byakta maṅgih pavitra

bhāgyan vikv amrih asaṅva sira kaləpasən tan kəneṅ kleśamāla

ndan hayvātāpilih riṅ tiga kita yadiyan bauddha śaivārṣi dibya

(a) PV ṅvaṅ; (b) TV yaya; P maṅgəh; (d) Y kiyadinayan; Ed. boddha.

3. he he putraṅku kālih marəka kita ri jə̄ṅniṅ hulun ṅke paliṅgih

vvantən vastv āviśeṣānilibakən i kita ndah gatinyocapənku

ndā nāhan tānaku ṅhiṅ hika rinəbut i saṅ bauddhaśaivārṣipakṣa

ndātan maṅgātut āpan paḍa luməvihakən ry ādidevanya sovaṅ

(a) TV parəka; (b) P -ocapanku; (c) Ed. boddha-.

Canto 23. (Jagaddhita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | - ~ - | ~ =)

1. maṅkā lvirnika saṅ guməgvani tapabrata maparəbutan manahnika

nāhan kāraṇaniṅ vatək viku haneṅ janapada kasilib ndatan ləpas

nora vruh ri patuṅgal iṅ yaśa siki rva təlu dadi aneka tan vaneh

lvir glar sogata pañcabuddha ṛṣi pañcakuśika viku śaiva pañcaka

(d) S pañjaka.

2. ndan salvirnya yayan śarīra mara sinyaṅ irika ya nihan paṅavruha

akṣobhyāvakiraṅ mahākuśika garga niyata sira ratnasambhava

saṅ metrīky amitābha saṅ ṛṣi kuruṣya makaṅaran amoghasiddhy avas

saṅ pātañjala tāku tan hana vaneh ṅhulun adhipati bauddhadevata

(b) TV irā (text iraṅ); (d) Ed. boddha-.

3. yapvan pañcaviśikki yuktinira pañcasugata paramārtha tan vaneh

akṣobhyāvakira hyaṅ īśvara tuhun cinarita juga bheda lakṣaṇa

hyaṅ brahmā sira ratnasambhava mahāmara siraṅ amitābhadevatā

tan lyan saṅ hyaṅ amoghasiddhi madhusūdana ṅaranira yan caturbhuja

(a) RSV pañcaviniki, T pañcaviṇīki.

4. ndā nāhan ri patuṅgatuṅgalan ikaṅ bhuvana vihikananta riṅ tuhu

ṅvaṅ vairocana buddhamūrti śivamūrti pinakaguruniṅ jagat kabeh

nāhan donkv iṅaran bhaṭāra guru kaprakaśita təka riṅ sarāt kabeh

aṅhin byāpaka riṅ samastabhuvanāku juga varaviśeṣadevatā

(b) RS pinakadinika guru-gu(ru lacking ṅi S), T pinakānika guru guru, V pianakadiguruguru nikaṅ, all instead of Śivamūrti pinakaguru.

5. saṅsiptanya bapaṅku hayva kita tan tuhu-tuhu makabuddhi nirmala

hayvāṅastava pakṣa pāpa hana melika ruməgəpa śānti kevala

astu pvānaku siddhasādhya kita karva laki phalamu labdhadeśanā

nāhan vākyani buddhi saṅ hyaṅ i siraṅ rva yativara muvah maṅañjali

6. śṛddhā saṅ hyaṅ adharmadeśana tatan kapalaṅalaṅ aveh anugraha

ndātan kojara jāti rākṣasa manəhta təkap i karuṇānta don ika

lavan saṅ vivudhendra pūrṇavijayāṅga rasika mari kuṣṭa durmala

sambegaṅ hulun amvitāhulihanaṅ patapan umusiraṅ mahāpada

(c) RSV kasta, T kaṣṭa; (d) Y -āṅulihana; P tapapan umuṅsiraṅ, T pan umusiraṅ.

7. sampun mamvit anambah iṅ pada bhaṭāra ri valuyanireṅ tapovana

saṅ vidyādhara kojara pva kavəkas marək i pada bhaṭāra gautama

maṅsə̄ prāptaṅ umaṇḍəma praṇata bhakty amalaku vidhi mokṣa vigraha

prāyaścittanirātəhər vuruṅa pātaka kəlan iṅ aveci gomukha

(b) P kva (text pva).

8. mojar teki bhaṭāra tan hana maroṣadhani təkaniṅ antakakṣaya

yāvat bhāva śarīra sakṣaṇa katatvan ika niyata tan hana sthiti

putraṅku pva śarīrabhāva riṅ apanta luputa kita riṅ samaṅkana

ndan vvantən phala mon huvus kṛtavarāmiḍəṅərakən i dharmaniṅ hulun

(b) V saksanika tatvanika; P sakṣaṇika tatva niyata tan hana sthitiṅstanā.

9. nidrā teki havanta māti tuvi tan kalavasana mamuktya pātaka

hīṅanteṅ nirayāṅgəgə̄ lara saṅaṅ vəṅi katutur i sojariṅ hulun

ākāranya dasaṅ vəṅīrika kitāvaluya muvaha pūrṇa śāśvata

salvirniṅ varavigraheri kita dadya kahala viparīta niṣphala

(a) TV mamukti; (c) T daśā.

10. aṅhiṅ teṅətiṅət ri kālaniṅ aturva ruməgəpa ri citta nirmala

sampun teki pəsatniṅ ātma pəkul iṅ tutur i kavaluyanya riṅ śava

ndah yekānaku jīvavāsita ṅaranya vənaṅa kita dūralālana

nā liṅ śrī ṣaḍabhijña rakva ya sinambahakən ira saṅ apsarādhipa

(b) P məsat.

11. sambahniṅ praṇatāṅabhakti ri padadvayakamala bhaṭāra nityaśa

vāhyādhyātmika sādarārcana ri jə̄ṅta lihatana təkap jinādhipa

saṅ sākṣāt gumave jagaddhita sadāśrayaniṅ aśaraṇa kriyāsmṛti

māyākāra pakātmaraksa pəta vimba ri hati pinakeṣṭidevatā

12. saṅsiptan ri huvusny anugraha bhaṭāra kahiḍəp abhiṣeka tan vaneh

aṅhiṅ teki bhaṭāra buddha juga kāraṇani kaparipūrṇaniṅ hulun

ndātan səṅgahən ambək iṅ kuhira mamvita muliha manəhta sanmatan

nāhan liṅnira saṅ prabhu pravara pūrṇavijaya təlas iṅ prayojana

(d) P vara supūrṇa-.

Canto 24. (Aśvalalita: ~ ~ ~ | ~ - ~ | - ~ ~ | ~ - ~ | - ~ ~ | ~ - ~ | - ~ ~ | ~ =)

1. atha ri huvusnirāmuhun aṅañjalī pada bhaṭāra buddha caritan

mijil iniriṅniṅ apsarabalādhikāra surakanyakāṅaləpakən

prasama mulat kapūhan aṅaləm ri pūrṇavijayan hilaṅ malanira

kunaṅ ikaṅ apsarī huvus aseva rāga suratāsmu garjita marək

(d) RS asevvaka.

2. tan asuvay iṅ havan lakunirālaris təka ri kendran ālaya huvus

pinapag i saṅ priyā kusumagandhavaty adisusatya bhakti masənəṅ

irika sirāvarah kramanirenanugrahan anindyadharma saphala

sahajan aminta tuṅgun aturū daśaṅ vəṅi lavasniran tan avaran

(d) V saṅaṅ.

3. kunaṅ ika saṅ priyenutus atuṅgva mogha kadi suṅkavāṅunəkunək

rudita sumək ri cakṣu apa tan sakeṅ vacanalaṅghane sənəṅira

tuhun agave kasaṅśaya ri citta pājarira saṅ tapāsura daṅū

alavas amuktya pāpa riṅ avecy ayahdharaṇipattaneki katahā

(a) V iki; (b) R sumyə̄ṅ, S sumə̄ṅ, T sumə̄k; (d) PT pātaneki, R patakeki, S pataneki.

4. samayaniran pataṅya sapuluh kuləmnira tathāpi tan ya kahiḍəp

tumahataha pva saṅ kusumagandhavaty apusən iṅ sənəṅ matilara

kaharəp ireki ṅūni tumute saduhkhani sənəṅnireṅ yamapada

lalu vinəkas matuṅgva paturūnireṅ vivudhanātha tan kena vihaṅ

(c) RS yamalaya.

5. atha ri paratra pūrṇavijaya ndan ātmanira muṅsir iṅ yamapada

irika ta gadgadaṅ yamabalāṅatag ri savatəknya sāyudha ḍatəṅ

prasama sumuṅsuṅ arbut amupuh vaśāmraṅ anuduk ta yeṅ kuku makas

dumulurakən mareṅ yamani tan panampar agələṅ riṅ ātma kaluṣa

(b) R saka gadgada yama-, S sa gadgada yama-; TV gadgadā; (d) T pāməpər, V panampər; P kaluṣā.

Canto 25. (Śārdūlavikrīḍita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | - - ~ | - - ~ | =)

1. byātītan vivudhādhipātmaniran aṅgə̄ṅ glāna muṅgv iṅ kavah

saṅ kārīṅ suraloka rakva caritan śokānaṅis duhkhita

sakvehniṅ vivudhāṅganānivi ri saṅ gandharvanāthālara

tovin sambatiraṅ sudevy anaṅis aṅlad prāṇa maṅde vəlas

(b) P kārī; (c) T -āṅganātuvi.

2. ah saṅ līna kiteṅ paturvan alalis dentā matiṅgal priyā

prāyaṅkun kaka milv asiṅ saparanā yan muṅsireṅ rorava

maṅke pvātilarā kitānilibakən yāṅde kəsəlniṅ hati

sis kāṅən kasihanta riṅ yamapadāmuktyaṅ mahāvigraha

(a) PT priya; (c) P pvattilara; Y səkəl; (d) T siṅ; RST kakahanta, V kahananta.

3. vvantən teki manəhta rovaṅani maskv aṅhera riṅ rorava

āpan gə̄ṅni vəlasku denta kasihan ndin sambatənteṅ kavah

bhāgyan teki manəhta həlyanani maskvāṅgantyanaṅ pātaka

paṅgil maṅlvaṅane hutaṅ riṅ apadharmākveh kabhuktīṅ kavah

(b) TV sambutənteṅ; (c) P -ān gantyanaṅ; (d) RS malvaṅane.

4. herən ṅvaṅ kaka rovaṅanta kasihan muktyaṅ mahāvigraha

rovaṅrovaṅa maskv iṅ astrataru mon yan gantuṅən riṅ pətuṅ

yadyan ṅvaṅ vunuhən kavalyana təkapniṅ kiṅkara hyaṅ yama

tan vədy āku tuhun kita vruha jugan rantənta satyāsənəṅ

(a) P airən, T herəd; (d) RS satyeṅ sənəṅ.

Canto 26. (Udgatavisama: ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | - ~ - | ~ = // - ~ ~ | ~ ~ ~ | ~ - ~ | ~ = // ~ ~ - | ~ - ~ | ~ ~ - | ~ - ~ | =)

1. iti maṅkana śrutini sambatira kusumagandhikānaṅis

dagdha manahira lələh kalaran

ri haturnika prihati śoka kasyasih

2. alisū gupe ləsu śarīranira təkap i śaktiniṅ lara

sə̄k hatinira vulat ardha pətəṅ

kaləṅə̄r sumuṅkəm i vijaṅni saṅ sənəṅ

3. paricārikāpsaravadhū tumuluṅ i sira marma sārjava

ḍū patutur ibu nahan pavuṅū

niyatāhurip muvaha teki saṅ pəjah

(b) P natan.

4. paṅadeśan i ṅvaṅ i katuhvan i samayanirāpsarādhipa

tonən i marinira kuṣṭamala

viparīta mithya sira teki liṅnira

(a) T katūtan; (b) Y a (text i).

5. ri təlasny anugraha bhaṭāra daśabala ri saṅ surādhipa

tan hana mari ya kasaṅśayanən

apan uttamāmṛta sudharma liṅnira

(b) T marika ya saṅśayanən, V mara rika saṅśayanən.

6. ndya ta vāsananta rari tan tumutura ri kakuṅta saṅ pəjah

herən i samayanirāhuripa

ri halintaṅ iṅ samaya sādhya taṅ pati

7. na vuvusniṅ apsaravadhū mapitutur agave srəp iṅ manah

mogha ta ya təkapirān karəṅə̄

hana mātra paṅlilir i saṅ kakiṅkiṅan

(a) TV mamitutur.

Canto 27. (Kusumavilasita: - ~ ~ | - ~ - | ~ ~ ~ | - ~ ~ | ~ ~ ~ | ~ - ~ | - ~ =)

1. ndan sira saṅ haneṅ niraya rakva carita ri saṅaṅ kuləmnira

ṅkān kahanan tutur sira tatan sapira karasa tīkṣṇaniṅ kavah

ndug sapuluh kuləmnira samādhi rinəgəpira cittanirmala

bhraṣṭa tikaṅ kavah lavan apuynya mati mahəli ratnapaṅkaja

(c) RST dug.

2. mvaṅ taru khaḍga ramyaparijāta təmahan ika sarvaśobhita

vvahnyan anindyaratna maṇi kostubha makusuma hāra kañcana

komala patrapādapanikāmrik avaṅi rudhiranya motkaṭa

mary ahapək masaṅhir apəṅuk saguṇanika balik maveh sukha

(b) P haratna kañcana, RS hara kañcana; (d) RS mahaṅir.

3. rākṣasa bahnivaktran umulat paravaśaniṅ aveci nirhapuy

sambut ikaṅ triśūla təhər aṅdhik anudiṅi kivāndrəṅ aṅgrəgut

syuh kahala triśūlanika mūr kadi havunika kādrəsan barat

luṅha kameraṅən muvah akon ri dulurika gumanty amigraha

(a) P avaiciniṅ apuy, RS avveci nir apuy; (b) PRSV aṅdik.

4. tan dva təkāgalak śakuni khaḍga maṅabalaṅakən karaṅ vəsi

sādrisuta pramāṇanika dūli təmahan iki kabvaṅ iṅ tavaṅ

maṅkana salvir iṅ yamabalāṅhalahala paḍa mogha keraṅan

hetunikaṅ vatək yamanirākṣasa humatur i saṅ hyaṅ antaka

(a) V galak təka; RS -ābalak; (b) Y ika (text iki); (d) Y nika.

Canto 28. (Kilayu anədəṅ: - - ~ | ~ ~ ~ | ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | =)

1. səmbahnikiṅ asurasamantabhṛtya ri padāntakapati huniṅan

saṅ pūrṇavijaya pukulun kinonakən i saṅ hyaṅ alavasa kəlan

hīṅanya mara śatasahasravarṣa lavasanya yatika karəṅə̄

maṅke pva ya təka sapuluh kuləm niyata bhagna dadi surapada

(a) P ikiṅ.

2. sarvāyudhani bala bhaṭāra śīrṇa təmahanya hana dadi havū

mvaṅ tīkṣṇaniṅ asura dhanañjayāsya dadi sīta mari katatakut

tar pamyati sahanani vigrahanya savatək yamabala kabalik

nāhan haturiṅ asurabhṛtya saṅśaya yamāntaka sira ruməṅə̄

(b) RST asara-, V aṅara-; RS -āsa; P sitta marika katatakut; (c) Y tan; (d) RS saṅga ya, TV saṅgha ya.

3. ṅkā hyaṅ yama lumaku mareṅ aveci dinulurnikaṅ asurabala

yar ton pva sira ri paripūrṇayovananiṅ ātma kadi manasija

bhedaṅkarika nupamaṅ ātma pātaka haneṅ yamapada kahala

nāhan karaṇanira sumāntva riṅ vacana sārjava rəsəp amanis

4. e saṅ lituhayu kadi kāmadeva mara riṅ yamani kari kita

hetunta vənaṅ amariśīrṇakən yamani dady amarapadasabhā

āpan kita hinatur amuktya pāpa riṅ avecin alavasa kəlan

maṅke kita təka sapuluh kuləm ndi tika deniṅ amahivagakən

5. saṅ hyaṅ yamapati mucapa ṅhulun ri kita hetuniṅ anəmu varah

saṅ hyaṅ daśabala sira tāṅanugrahani tan malavasa kaluṣā

īṅankv iki kəlan iṅ aveci gomukha saṅaṅ vəṅi tan adhikara

ṅhiṅ taṅ yamabala marikədv amigraha ya donika paḍa kabalik

(a) Y yama mapa (text yamapati); (c) V nəlan.

6. saṅ hyaṅ paramaguru munīndra ta pva maṅanugrahani vara dahat

atyanta kita laki sinanmateṅ kadi sira hyaṅ iṅ amara kabeh

ndah mantuka ta kita mare svanāthani bapaṅku valuyana muvah

vvantən dumulurakəna kālarātri paṅaranya yatika tumuta

(c) P mareṅ; (d) P śālarātri maṅaranya kita.

Canto 29. (Basantatilaka: - - ~ | - ~ ~ | ~ - ~ | ~ - ~ | - =)

1. mantuk bhaṭāra yamarāja tatan vivakṣan

saṅ nātha pūrṇavijayātmanireki vaktan

mañjiṅ mareṅ śava muvah sira tan vimārga

ṅkā tāṅlilir kadi mataṅy aturū tan imbā

(a) Ed. vivākṣan; (b) RSV vaksan, T vāksan; (c) P vimargā; (d) P ka.

2. kagyat siraṅ kusumagandhavatī sudevī

marme sənəṅ siran umaṇḍəm anambah asvi

vetniṅ manah gəməgəmən kahavan sukhāmbək

yar ton pamarbaṅun i saṅ vivudhendra jīvan

(b) P nira.

3. saṅ nātha pūrṇavijayāvarah iṅ sudevī

rakryan huvus ṅvaṅ anavur hutaṅ iṅ yamāṇḍa

saṅsāra duhkha kasihan kinəleṅ aveci

akveh pamigrahanikaṅ yamabhṛtya ṅūni

4. ndah prāptaniṅ samayarātri kakanta yogī

meṅət ṅhulun ri pavəkas paramārthabuddha

bhagnaṅ kavah mahəli nākasabhādiramya

saṅ hyaṅ yamādhipa kapūhan ike təkapku

(b) P meṅhə̄t; (c) P nakkasabhā-.

5. tan lyan pamitra juga dibya mahāviśeṣa

ndan mitra sādhu mara sādhananiṅ subhāgya

sādhutva yeki kaka kuñjarakarṇa bhāra

tan len nimittaniṅ umuṅsi ri jə̄ṅ jinendra

(a) V samitra; (b) RTV nda; (c) RS sadhutvi.

6. taṅ mitra sādhu kadi vaṅva gələṅnya riṅ tvas

ndātan vənaṅ ya purugən ri səḍəṅnya mūrkha

yan śānta buddhinika tulya harəṅ paḍanya

byaktānularnulari solahulahnya nitya

(a) T tlas.

7. aṅhiṅ katənku tumute ra kakaṅku tan len

ṅkāneṅ sumeru himavān patapanya ramya

nityāmrihājapa matāku maṅivva yoga

rapvan lanāsiha bhaṭāra tathāgatendra

This stanza is lacking in T; (a) V tantənku; (c) RSV maṅiva yoga.

8. ndah tambay eñjiṅ umarək ṅvaṅ i jə̄ṅ jinendra

sakvehnikaṅ surabala pva muvah surastrī

konən samāṅhiriṅa saṅgəpaniṅ pamūja

yapvan huvus marək ayajña marākv iṅ adri

(a) T ṅhiṅ (text ndah - see 7a!); (c) V saṅkəpan; (d) T maraku.

Canto 30. (Jagaddhita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | - ~ - | ~ =)

1. nāhan tojariraṅ surādhipa rasanya karaṇani pasuṅsut iṅ priyā

āpan deni lulutnya tan kəna kinas həla-həla manivīṅ pasaṅgaman

vetniṅ kiṅkiṅ unəṅnya ṅūni katilar vahu-vahu sukha maṅhəbaṅhəbaṅ

maṅke pvātapa rakva sādhyanira nora palarən iṅ aseva sanmata

(a) P kojar; mss. priya; (b) T luputnya.

2. kubdha prārthananiṅ varāpsaravadhū sumavurakəna yan ḍatəṅnira

pūjāmaṅguṅ asaṅgame tilam agañjarana turida mādəgeṅ lulut

vvantən pveki gəluh lukar saha virāgakusuma kaharan kupat ləpas

tan hopən karuhun sajinyan asalahsalaha tapih i mehaniṅ gati

(a) TV sumahurakəna; (b) V asaṅgameṅ.

3. maṅke bhrāntani buddhiniṅ suravadhū salahasa ri hatinya tan padon

āpan rakva hiḍəpnya mantən alulut vivudhapati ri rūmniṅ apsarī

nāhan hetuni kūṅnirāvətu taṅis maṅajarakən i duhkhaniṅ hati

ṅkān pamvit sahananya mantuka ri pamrəman ahavadi denikaṅ vəṅi

(a) P maṅka; (c) T -āmətu; (d) RS ṅka mamvit; Y aṅavani.

4. devī gandhavatī ləvəs prihati śoka sivuhən apa tan vriṅ enaka

sotan taṅ vinuvus patibrata ruməṅvakən ujar i sənəṅnirātapa

ləṅləṅ glāna vimūrchitāṅaṅənaṅən ry ulahanira yadin katiṅgala

tan vriṅ dāya məhah tumuṅkul anaṅis kapusəṅən anəsəl purākṛti

(a) PT enakā; (d) SV kapusəṅan.

5. maṅkin rūpanirāvənəs kadi maṅambvakən i rarasirāṅjrah iṅ kapāt

mambətniṅ təṅah aṅlih arja savaṅ olah i kəlab iṅ aśokapādapa

kəmbəṅkəmbəṅ i luhnirānalaga riṅ pamatan asəmu nīlapaṅkaja

lvir kumbaṅ maṅisəp səkar svaranirānaṅis aṅisəkisək ndatan humuṅ

(a) T -āñjrah; (c) RS matan; V mata anulari nila-.

6. śrī vidyādharanātha pūrṇavijayāṅariharih ujar iṅ priyambada

dyaṅkv induṅ saṅ aninditeṅ hayu kakanta papagən i manisnikuṅ mata

hayvāṅluh mulatiṅ hulun rari hañar təka ri kita kakanta suṅsuṅən

gə̄ṅny ūnəṅkv i rarasta hetuniṅ amarbaṅun arah apa tan sinanmata

(d) RSV ari apa, T arih apa; V sinanmatan.

7. maskv induṅ mapa marmaniṅ vuyuh avor taṅis amahala rūmta devatī

mepu ṅvaṅ ri vivalta kady acala durgama bhayaniṅ atīrtha sanmatan

jroniṅ pambəkan aṅjuraṅ ləṅit adoh kadi humañuta rāganiṅ hulun

yāṅde tvaskv aputək pətəṅ sinaput iṅ turida kadi samūhaniṅ limut

(b) RS bhava.

8. pintən duhkha manahta deni lavas iṅ hulun aṅurati sevake kita

norātuṅgv i daganta riṅ pakasutan tuməkakəna sakāptiniṅ hati

siṅgih masku kakanta tan maras apan tuhu yadin ika doṣaniṅ hulun

yadyan ṅganya sadəṇḍaniṅ tan atəmən maṅəmasana sadenya lampunən

(c) Y paṅgih; Y yan ika sadoṣa.

Canto 31. (Mṛdukomala: - - - | ~ ~ - | ~ - ~ | ~ ~ - | ~ - ~ | ~ ~ =)

1. nāhan liṅ vivudhendra məṅgəp aṅalap kasor vulatira

marmāpet sivi harṣajāṅusapi luhniraṅ suravadhū

romāvrā kavaveṅ mukhenajumajumnirān ginəluṅan

eñjuh ramya ṅisapvakən tumaña don saṅ antən anaṅis

(a) P vulat nira; (b) Y nireṅ; (d) Y tumiba.

2. ndin tan munya marī manuk maha minunyan arja pinikat

keñcut harṣa kaveni deni pamarəknya tan vənaṅ adoh

maṅkā teki haturniraṅ kusumagandhavaty anuti kūṅ

mājar mandra pəgatpəgat svaranirāsrət asvi səsəgən

(a) RS mata minunyan, TV maha hinunyan; T pikat; (d) P mārjja.

3. e nāthaṅku nimittani ṅvaṅ anaṅis ri denta malalis

sihteṅ kuñjarakarṇa mitra kita teka rakva ta tumūt

sis hānuṅ palarənku yan linəbur iṅ tapāməgati kūṅ

aṅhiṅ kenakaniṅ hulun tumuta tan sahānuta tapa

(b) RS rakva ya, TV rakva na; (c) TV tānuṅ.

4. maskv induṅ karaṇaṅkv aṅuṅsira kaśaktin amriha tapa

eraṅ ṅvaṅ ri turuṅniṅ indradayitāṅabhakti ri kita

hyaṅ śakrādinikaṅ caturbhuvanapāla katvaṅa kabeh

yapvan siddha viśeṣanāyaka kitaṅ hulun juga sivin

(d) V yapvan siddha nayaka kiata viśeṣa yogya sasivin.

5. mvaṅ yan masku vanəh kiteṅ surapada hyun iṅ janapada

ṅkā ṅvaṅ dadyana rājaputra lituhayv anindya guṇavan

maskvādadyana rājaputri hayu tan hanāniriṅana

ramyāniṅ vinaraṅvaraṅ kadi hañar vruhāna hirikā

(d) P vruhihirikitā.

6. akveh deniran aṅlipurlipurakən manah saṅ avuyuṅ

sotan taṅ kavisaṅgraheṅ kaləṅənan biṣāmətu lulut

yāṅde həntya ri buddhi saṅ kadi kalaṅvan iṅ masa kapat

kekət rāganiran kaṅən təkap i saṅ surādhipa mati

(a) V ahuyuṅ; (b) T -āməku, V -aməkul; (d) TV pati.

7. sampun māri vuyuṅnirāṅajəṅi kūṅ vaśāmarəpəhi

maṅgəh prāyaṅ anūti riṅ kaka yathāsukhāṅrəsəpakən

ṅrasniṅ saṅgamayogasandhi ginəlarnirāpsarapati

mūrcha tvasnira saṅ mavantah i katəmvan iṅ rasa ləyəp

(b) TV maṅgəh lacking, V paḍa added after kaka.

8. akveh yan caritan sapolahira riṅ kuləm tan ucapən

kadyāmuṅpuṅ i raśminiṅ suravadhū sakāpti tinəkan

jambat lagy anapis mareṅ saṅ amalih karāsikanira

līlāmukti laṅə̄ hanan panaḍah iṅ natar saha kasih

Canto 32. (Sragdhara: - - - | - ~ - | - ~ ~ | ~ ~ ~ | ~ - - | ~ - - | ~ - =)

1. ndah luṅhāṅ kāla rātri krama təlas inatag saṅ vatək devasena

śīghrādan salviriṅ bhūṣaṇa parəṅ umijil riṅ ləbuh mvaṅ priyanya

lavan kanyāpsarī sampun araras aməpək tyas tameṅ tiṅkah aśrī

pantəs solahnya kadyāṅətəri sahananiṅ kāpusan rāgapāśa

(a) RSV sira, Tnira (text təlas); (b) Ed. śighrādan; (c) Y hyas; (d) Y aṅədəri saha nikapunpunan.

2. aṅhiṅ kantun saragnyāhyas asuvay amilih riṅ gəluṅ rājasiṅha

moghā rapvan vəḍar deni kəḍikəḍik ikaṅ roma muṅgv iṅ śirahnya

tovin bvatniṅ paṅimbuh rva təlu kinəkəsan riṅ gəluṅ haśrayeṅ gə̄ṅ

olək taṅ pahyasan kābaban aparəpək iṅ darśanāṅvab tutuknya

(a) TV apilih; RS gəlaṅ; (b) mss. vədar; PRST kədi-kədik, V kədhik-kedhik; (c) RS gəlaṅ; (d) T hāləp (text olək).

3. vvantən vidyādharī rvaṅ siki mavisivisik sotan iṅ sekacitta

ndan rakvājar larāmbək salahasa ri gatinyan tan ahyun sinomah

maṅke sepnyan təlas denika manaha silih saṅ harəp rūmnya ṅūni

kañcit cunduk pva denya ndan ikana mahidu lvir kapeṅin təḍāmlā

(c) P manatha; (d) TV cuṇḍuk; P denyāṅdan ika mahidūr lvir; R maṅidul; S maṅidu; TV kapeṅin dāmlā.

4. ndah śrī gandharvanātha krama huvus arasuk bhūṣaṇānekavarṇa

abhrā devāmbarā cāmaranira tinaman citra mās raktavarṇa

līlānuntun ri devīnira nəhər umijil tan karālon lumampah

akveh vidyādharī mvaṅ vivudhabala paḍārabdha maṅanty asove

(a) Ed. bhūṣanāneka-.

5. maṅkat vidyādharendrāhaləp iniriṅ ikaṅ devasenāprameya

mvaṅ taṅ vidyādharī ramya maṅiriṅi sira ky arja gandharva saśrī

āpan sampun tiniṅkah saṅ aṅiriṅ i harəp riṅ vayah len karaśmin

tan pendah lvir vatək manmatha mahasahas iṅ sāgarācaṅkramāsraṅ

(c) P haləp.

6. eṅgal prāpteṅ vihāra prakaśita maṅaran bodhicittātiśuddha

pinrih taṅ ramyaniṅ nyāsa kahaləpanikaṅ devapūjānivārya

sampun pañcopacārāparimita humaḍaṅ sarvayajñopakāra

ṅkāmūjā rakva san pūrṇavijaya dinulur denikaṅ devasaṅgha

(c) T ta humadaṅ, V umaḍaṅ; (d) P -saṅghya.

Canto 33. (Mālinī: ~ ~ ~ | ~ ~ ~ | - - - | ~ - - | ~ - =)

1. irika ta hana manyup kāla advandva śaṅkha

gumuruh abaruṅ atry ābheri lāvan mṛdaṅga

murava paḍahi boñjiṅ len mahāsāra muṇḍa

dvanika paḍati vindā mārdavāsraṅ svaranya

(a) P kālahanvandva, RS kala advandvan, TV kālahadvandva; Ed. śaṅka; (b) RS atri beri; (c) RS padati; PTV boñji; R munan, TV munda; (d) TV dhvanika; Y paḍahi.

2. tuvin amuvuhi ramyāṅ apsara mvaṅ surastrī

mijilakən i guṇanyānṛtta lālitya riṅ de

vijah agaməl anekaṅ vadva ghūrṇa dhvaninya

pinakaśubhaviramyāṅdadyakən tuṣṭacitta

(b) RS mijilakəna; T lāgityāṅde, V lagitya riṅ de; (c) P ghūrṇaṅ; (d) RS pinaka guda ri ramya, TV pinakagubariramya.

3. agəlis asəmu cumbv an kinnarābhaṇḍagarya

kalih ika paḍa kambo lāghavādhārabhaṇḍa

kadi gilagila harṣānəmvakən bhāva hāsya

calita tuhu matampil solahiṅ vruh tar olug

(b) RS lagava dara banda, V laghava dhara bhandha; (d) R cali tutu, ST calita tutu; V tutut atampil; P tarolu, T tarogul.

4. aparimita kiduṅniṅ deva lāvan surastrī

sahananika manojña prastutī devapūjā

hana ta maṅabhivādeṅ śloka soccāraṇārūm

gurulaghunira patyātūt lavan kaṅsi vīṇa

(d) Ed. kaṅśivinna.

5. ikaṅ i vuri luməṅhe hyus luse tan sasampur

kadi minaha katonā madhya rosnyāṅgaluṅgaṅ

pujipuji savaveṅ rosniṅ vuluh danta śuddha

syapa ləviha kadi ṅvaṅ ceṣṭaniṅ buddhy aḍaṅhan

(a) P ika ri; RS lyan, TV lyas (text hyus); R ta saṅ sampur, STV tāsasampur; (b) T -āṅgaluntaṅ.

6. saṅ atəlasan anṛttāninditānvam tuvuhnya

iniriṅ i vuri len taṅ cārakākveh ri vuntat

pilih amənaṅ ataṇḍiṅ rūm sakeṅ kāmaloka

hayunika tuvin aṅsal yan təkeṅ rūmnya devī

(b) P tā; RS sato kveh riṅ untat; (d) RS deva.

7. atha səḍəṅ asəlur taṅ ghoṣaniṅ sarvapūjā

atiśaya karəṅə̄ riṅ svargaloka prakāśa

paḍa sukha manah apty aṅrəṅvakən saṅ vatək hyaṅ

gumuṇita riṅ ulah mahyun tumontona ramya

(c) P mahaptyaṅ- (tṛ subscribed after ha); Y apta rəṅvakən.

8. yama baruṇa kuvera mvaṅ bhaṭārendra mukhya

paḍa təka sira lāvan saṅ vatək devatārṣi lvir

inatagakən eṅgal prāpta riṅ bodhicitta

praṇata paḍa hanəmbah sādare jə̄ṅ jinendra

(b) RS deva rəsi; (d) P sādaray, RS sādara.

Canto 34. (Śārdūlavikrīḍita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | - - ~ | - - ~ | =)

1. ṅkā saṅ hyaṅ yama mojar atvaṅ i pada śrī śākyasiṅhādhipa

saṅ hyaṅ ndyeki nimitta pūrṇavijayeṅgal pātakanyan

hilaṅ āpan ṅūni ranak bhaṭāra ruməṅə̄ sojar vatək devatā

an rakvālavaseṅ kavah rasika len riṅ lohabhūpātana

(b) RS -nya ṅ ilaṅ.

2. lāvan kāraṇa tattva bhūtanika ṅūnīṅ rāt dumeh pātaka

hetunyan patəmah surādhipa tuhun kleśanya tapvan hilaṅ

nāhan takvanira hyaṅ antakapati ṅkā saṅ hyaṅ ojar sira

he sakveh para devatā miḍəṅəre śabdaṅku yatnā kita

(d) PTV miḍənəreṅ.

3. vvantən ṅūni ri martyaloka kahananyaṅ vadva nityenaləm

khyātīṅ rāt vara bhūmimaṇḍala ṅaranyārnəb subhikṣāhaləp

ṅkā taṅ śreṣṭha haranya mūladhara səh riṅ dṛvya mas mvaṅ maṇi

kāsihnyāhayu nāma saṅ sumaliṇī hatyanta bhaktīṅ sənəṅ

(a) Y madhyaloka; T kahananyā; PRT -enaləp; (b) RS ṅaranyarnah, T ṅaranyarṇag; (d) RS kasihnyayu anama; T antyanta; P bhaktī.

4. vvah durśīla vənaṅ malap sakaharəp strī dṛvyaniṅ vvaṅ vaneh

bvat kopāṅavamāna hīna mṛṣaśabda crolnya coreṅ laku

hiṅsākarma masampay iṅ vvaṅ atuha mvaṅ riṅ vatək paṇḍita

sakvehniṅ vvah adah kaniṣṭha ri hiḍəpnya śreṣṭha mūrkhāvərə̄

(d) PTV aḍah.

5. yekā tāṅhanakən yaśāhaləp i piṅgirniṅ havan gə̄ṅ ayun

ramyāpan hana dharmapātra saphalākveh tvak səkul brəm kilaṅ

lāvan dāna suvarṇa ratna rajatā vastrāmbara mvaṅ paśu

āstām taṅ kahatur təlas mara ri saṅ hyaṅ dharma siddhaṅ ləpas

(d) RSV sida ləpas.

6. vvantən teki muvah vvaṅ atpada ṅaranyotsāhadharma sthiti

ndan kāsihnya ṅaran sudharmika śuci vruh bhakty agurv iṅ sənəṅ

santoṣāhəniṅ iṅ manah lakibi dharmeṣṭi tiśṛddheṅ tamuy

sāntuknyāgəmət iṅ gaṅan lalab ulihnyākāyikan sakrama

(c) Y ri laki (text lakibi); RS darmestiti grədeṅ; T dharmesthī; (d) Y santusnya-.

7. nāhan rakva vinehakən dinuluranyan citta tuṣṭāhəniṅ

aṅkən riṅ halivat havan ḍatəṅ arāryan ṅke gṛhanyālaṅə̄

tovin ramya natarnya marsik agənət lumrāṅ səkar tanduran

ṅkāne heṅ payaśan muvah tiki haneṅ jro muṅgv i saṇḍiṅ bale

(a) T -āsənəṅ; (b) T tkeṅ, V təke; (d) PV ṅkaneṅ; RSV hane; PRSV muṅgvasaṇḍiṅ; RS iṅ bala (text bale).

8. moghāsaṇḍiṅ i kīrti mūladhara taṅ veśmāparək riṅ hənū

yekān hetuni duhkha mūladhara ri sy utsāhadharmāyaśa

krodhan tuṇḍuṅ ikaṅ vvaṅ atpada tumūt riṅ buddhidharmeṅ jagat

luṅhāləs ri huvusnikāṅulihulih kālih priyā kasyasih

(c) RS nyatan (text krodhan); (d) RS luṅaṅles; Y rikaṅ (text kālih) PRSV priya.

Canto 35. (Basantatilaka: - - ~ | - ~ ~ | ~ - ~ | ~ - ~ | - =)

1. honyeki mūlyaphala parvata dibya ramya

ṅkānaṅ gavenya patapan masamīpa mārga

dhīrabratārcana samādhi ginəṅnya nitya

lāvan sinambinika puṇya parārtha riṅ vvaṅ

(a) P ūnye; (b) P ṅkānā; (d) RST sinambikika.

2. jīvāntakanya paḍa mati lavan kasihnya

nirbāṇalakṣaṇanikāṅhanakən prabhāva

sādhyanya mokṣa ləpaseṅ varaloka dhātu

ṅhiṅ puṇya vāhya maṅikət karaṇanya maṅsul

3. ṅkā yan vineṅku ya madadyana saṅ hyaṅ indra

kāsihnya devyanika nāma śacībhaṭāri

sampun pratiṣṭhita riṅ indrapadāmarendra

utsāhadharma satirun təkap iṅ dadi vvaṅ

4. maṅkā si mūladhara māti lavan priyanya

siṅgih ya pūrṇavijayāmaḍa saṅ hyaṅ indra

āpan phalanya maṅivə̄ yaśa dāna puṇya

kāsihnya ṅūni ya ta gandhavatīki maṅke

5. mogha pva duṣkṛtanikāṅgrək amukti vighna

nāhan ta hetunika kuṣṭan amukti pāpa

nāntən pamitran ika nāma si karṇagotra

ndan śilpikanya magave tapa teka ṅūnī

(c) Y karṇagātra.

6. yekātha dady atapa kuñjarakarṇayakṣa

prāpteṅ hulun ya ruməṅə̄ varadharma yukti

enak ta denya ruməgəp savarahku dharma

mantuk ta yātapa muvah vəkasanya mokṣa

(a) RS yeka dadya (S sadya), TV yekāgadadya.

7. mvaṅ teki pūrṇavijayan samayopadeśa

hetunya yan tan alavas kinəleṅ aveci

hīṅanya nāraka saṅaṅ vəṅi tan dva pūrṇa

nāhan phalanya ruməṅə̄ pavarahku dharma

Canto 36. (Toṭaka: ~ ~ - | ~ ~ - | ~ ~ - | ~ ~ =)

1. ya ta hetunikaṅ varadeva kabeh

varadharma gəgən sipi dibyanira

rumuvat śmala pāpa sakeṅ yamani

tuvi mārganiṅ uttamamokṣapada

(c) Y mala.

2. yadi mānuṣavālaka yan vihikan

tija bhāgya sulakṣaṇa jāti viku

guməgə̄ ry upakāra bhaṭāra sadā

pahavas yan amaṅgiha siddha ləpas

3. iti maṅkana śabda bhaṭāra jina

prasamaṅ hyaṅ anambah atipraṇata

təlas amvit umantuka tapva sira

madulur suranātha surārṣi mulih

(b) Y prasamā.

Canto 37. (Vīralalita = Jagatpramudita: - ~ ~ | - ~ - | ~ ~ ~ | - ~ - | ~ ~ ~ | =)

1. sampun i saṅ vatək hyaṅ umulih mareṅ surapada

ṅkā ta marək muvah vivudhanātha pūrṇavijaya

bhakty anamaskṛtātaña viśeṣaniṅ bratatapa

mvaṅ phala yogyaniṅ sakaladānapuṇya ginave

(b) V parək; (c) Y anamaskṛtī.

2. śabda bhaṭāra mājara sireṅ surāpsarapati

sor phalaniṅ samastayaśapuṇya vāhya ginave

svarga phalanya tan tuməmu mokṣa śuddhabhavana

tan kadi polih iṅ brata tapānu bhāra ginəgə̄

(b) R sapala, STV sopala; (d) T molih.

3. vvantən avāhyapuṇya makadon kamokṣan inusir

dānamayādi śīlamaya bhāvanāmaya ləvih

yeka tiga prakāranika puṇya yogya gavayən

iṣṭinikārpaṇākəna ri saṅ triratnaśaraṇa

(d) Y iṣṭinakā-.

Canto 38. (Śārdūlavikrīḍita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | - - ~ | - - ~ | =)

1. mvaṅ taṅ dāna catuṣprakāra kahatur puṇyādhikāreṅ jagat

kambaṅ pālava len gaṅan kayu uyah toyānna sāsiṅ hana

yogyan vehakəneṅ vvaṅ ahyun atəhər śabdāhniṅ ambək ləbā

yekin tāmiṣadāna pūrva kavilaṅniṅ dāna pat kavruhi

(b) T pallava; Y vuyah; PT toyāna, RSV toyana; (c) TV yogyā; (d) V yeki; T tāmasadāna; R lacks purva ka-, S purva kaṅ vilaṅ.

2. yapvan rakṣaṇa kahyun iṅ vvaṅ avədīṅ mārgeṅ umah riṅ raṇa

saṅke gə̄ṅni takutnya yan kavənaṅeṅ duṣṭātirodreriya

rakṣan yogyanikan prihən təmən anuṅ yatnāta riṅ lakṣaṇa

yekātah bhayadānapuṇya gavayən saṅ vīra dhīrottama

(a) Ed. rakṣana; P margeṅumamah, RS marge lumah; (b) PS -ariya; (d) P dhīradhirottama, R viradarosama, SV viradarotama, T vīradhārottama.

3. yapvan vvaṅ vuta deni puṅguṅ ika tan pendah pətəṅ riṅ vəṅi

tan vriṅ dāyanikin harəp vruha ta yeṅ heyopadeyakrama

yogyan pājarən iṅ hitārtha sələhaṅ dharmāditattvāgama

ndah yekin varadharmadāna vinuvus de saṅ mahāpaṇḍita

(b) V deya; PTV ye; T heyopadehakrama; (c) T pūjarən.

4. metrīdāna nihan prayojananikaṅ yogāsih iṅ rāt sadā

salvirniṅ bhavaniṅ svabhāvika gəgən jñānālilaṅ nirmala

jātī bhāsvara bhūta hitya juga satvāvor lavan devatā

muktaṅ kleśa kabeh ləpas tuməmu buddhisvarga yāṅde sukha

(b) RS svabhavaka; (c) Y jātyā; RST nūta tā sahita, V nut tata sahita; (d) TV mukteṅ.

Canto 39. (Vīralalita = Jagatpramudita: - ~ ~ | - ~ - | ~ ~ ~ | - ~ - | ~ ~ ~ | =)

1. maṅkana kupva sandhiniṅ upāya puṇya rahayu

ṅhiṅ pukulun tulustulusa saṅ hyaṅ ojara muvah

lvīraniṅ aṅgəgə̄ brata tapa ndyaṅ uttama tutən

ambalan iṅ təkeṅ jinapadāṅusir kaləpasən

(d) ST kaləpasan.

2. om sy anaku prih uṅsi taṅ anəmvaṅ uttamapada

āpan anopamādhika viśeṣa tan tuhu ləpas

milva gave ndatan paviparītakarma viphala

tan hana duhkha vighna bhaya kevalā ya ta sukha

(b) T anottamā-.

3. lvir talagāṅ sudharma racaṇan təkapta matapa

jñāna viśuddha toyanika rakva śīta hinəniṅ

advayabhāvanāmulakan amṛtasrava mijil

brahmavihāraśīla makatampakanyan apagəh

(a) P tkap tapatapa, T tkamatapa; (c) PT āmṛtaśrava; (d) V mapagəh (text -n apagəh).

4. yāṅkəna cakravākanika tumrapaṅ bratahita

byakta haləpnya yan lagi japan ta tuñjuṅanikā

mantra manohara svarani kumbaṅanya karəṅə̄

siddhapavitraniṅ ləpas ikiṅ sudharmanalinī

(b) P japān tuñjuṅikā.

5. kohutanaṅ svacitta juga simpən iṅ brata kabeh

śuddhanikaṅ trikāya paramārtha siṅhitakəna

śāntika goraveṅ sakalasattva limpadakəna

donya salisvaniṅ kuśalamārganiṅ kaləpasən

(d) ST kaləpasan.

6. yeki ta śāsanaṅku pituhun təkapta ləkasi

yāvat anūt kitānaku ri sūtra ni ṅvaṅ apagəh

nora bhayanta tan hana musuh ta vanya ri kita

tāvat ikaṅ kamokṣan inusirta siddha kavənaṅ

(d) RST tīvat.

7. hayva kitātmapīḍana yan abratā dadi tivas

tonən ikaṅ vvaṅ iṅ janapadātapeṅ girivana

glāna śarīra pāḍana ləkasnikābratatapa

svarga pinetnya vīryani dadinta tan hana vaneh

(a) P kitapiḍana; TV yan lacking-, Y agratā-; (b) T konən.

8. yan katəmuṅ prabhūttama ri madhyaloka ya jəmah

vīryavibhūti kevala makāśramanyan atapa

duhkhanikaṅ jagat kadi samudra tan dva katəmu

lvānika tan pahīṅan adaləm linaṅhuyan ikā

(a) RST katəmu; (d) R linaṅnya nika, V linaṅyan ika.

9. vyādhi pakombak iṅ jaladhi duhkha vigraha karaṅ

lvirnya tarəṅgasaṅgha tikanaṅ rajah sumarasah

ndah patiniṅ jagat drəs i bañunya mogha humilī

ātma siləm təkeṅ yamani yan pramāda riṅ ulah

(b) RSV sumarasa.

10. tattvanira hyaṅ īśvaran amigraha lvir aburu

śvānanirāñjarādrəs atuhāṅgyakən kavənaṅa

vyādhi si duhkha roga paribhūtane balanira

hrūnira tāmisany amati sattva janma sakala

(b) RS nirantara-; RS atuta-; (d) RSV tasasany, T tāśasany.

11. kabhyudayan ṅaranya tapa tan pareṅ kaləpasan

tovi bahu prakāranika bhedalakṣaṇa kabeh

salvir ikaṅ manah kapasuk iṅ śubhāśubhakṛti

yeka kaniṣṭhaniṅ dudu gave kabandhana muvah

(a) RV kaləpasən; (d) RS nista.

12. puṇya parārthadharma gumave sukheṅ parajana

yan nirapekṣa riṅ valəsa teka sakramanikā

dhīra suśīla śakti ya makambəkāhniṅ apagəh

yeka ta madhyamārtha makamārgaṇa trinayana

(a) T -dharma lacking, V yata instead of dharma; V gumaveṅ; PV suke; (c) RSV -aniṅ, T -āniṅ; (d) RSV madyamata; RST tribayana.

13. nāhan ujar bhaṭāra ṣaḍabhijña dharmakathana

maṅkin atən riṅ uttamapadeki pūrṇavijaya

hetunirāmrihātapa mareṅ sumeru himavān

mvaṅ sira gandhavaty aṅusiraṅ tapānuta sənəṅ

Canto 40. (Girīśa: ~ ~ ~ | ~ ~ ~ | - - - | - - ~ | ~ ~ ~ | =)

1. ri huvusira manambah riṅ śrī śākyamunisura

mijil iniriṅ i sakvehniṅ vadvā vivudha tumut

sukha manahira līlāpan siddhaṅ kṛtasamaya

abhinavanira tan len siddhāniṅ laris atapa

(d) P siddhanni ṅ-, RS sidaniṅ, V siddhaniṅ.

2. rinasanira ləhəṅ yan prāpteṅ parvata tumuluy

supadi sira təkā riṅ kendran maṅkata matapa

tinaha kasuvayāṅher kekət riṅ viṣaya daṅū

makin atəguh i gə̄ṅniṅ tṛṣṇāmbandhana pinəgat

(a) P tumiliy; (b) lacking in P; V maṅkatatapa.

3. karaṇaniran arāryan ramyāhəmhəman apupul

hana patani mapañjaṅ ya toṅgvanira pinarək

huvus ahaləp atiṅkah padmāsthāna kinənakən

irika ta sira mojar maṅde vlasnikaṅ anivi

(a) PRV ramyaṅhəmhəman, T rāmyaṅhə̄mhə̄man; (c) T padmasthāna, V padmasvana; (d) P niṅ anivi.

4. kṣamakəna vuvus i ṅvaṅ de gandharvabala kabeh

ṅhulun atiki viśāteṅ adry amrihmriha matapā

muliha ta kita maṅke riṅ svargālaya valuyi

apan iki gatini ṅvah lvir nāthānilihi bala

(b) SV ateki; (c) P vuluyi, Y valuya.

5. yadi hana suranātha dlāhāṅgantyani sinivi

umuyahana samudra ṅvaṅ maṅke mucap i kita

rusit iṅ aṅiriṅ ambək riṅ svāmin paṅinakana

tuhutuhu dṛḍha bhaktyāśuśrūṣānuṅ ulahakən

(a) P yadiyana.

6. jhaṭiti parəṅ anəmbah sakveh saṅ vivudhabala

ṅuni hayunira kanyā gandharva praṇata marək

kimuta lara saṅ antən sakveh saṅ mamalihi kuṅ

hana tumaṅisi jə̄ṅ śrī gandharvādhipa masayut

(a) RS aititi, V jətiti.

Canto 41. (Jagaddhita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | - ~ - | ~ =)

1. tāṅeh yan huniṅan pataṅgəh ikaṅ apsarabala kalavan varāpsarī

śrī vidyādharanātha tṛṣṇa pinəgatnira makakaraṇaṅ sthirabrata

nāhan hetuniran laris lumaku maṅkat atapa makapaṅharəp priyā

sampun rakva sulakṣaṇa kramanirāmagəhi tapa mahāyanabrata

(a) T taṅgeh, V tan ṅeh; (c) P priya, RS riya, T priyā.

2. mantuk riṅ suraloka taṅ suravarāpsarabala saha devakāminī

śokāśa prihatin ri deni taya pūrṇavijaya sinivīṅ surālaya

āpan mevəh ameta nātha masiheṅ bala kadi sira saṅ huvus licin

vruh riṅ maryada yukti nityaśa dumadyakəna guṇani saṅ kanirguṇan

(a) RS kaṅ.

3. tekvan tiṅkah iṅ apsarī sahananiṅ sama kapihutaṅan karāsikan

ləṅləṅ mukṣa manahnya yan maṅəni polahira vivudhanātha riṅ daṅū

prāpteṅ veśma tinurvakən laranikenimurimur apa tan kənenimur

tontonən ri sagātra saṅ sənəṅ aniṅgal iriya masaputsaput mukha

4. bhrāntāpan prativimbaniṅ manah anaṅgraha riṅ apa kənāvaran ṅhulun

yāvat rūpa katona vimba hana riṅ manah anuti dumadyakən tutur

tāvat maṅkana rakva taṅ vacana kāśravaṇa dadi mavimba riṅ manah

saṅ yogī luməbur tutur hiḍəp apan ya pinakahələt iṅ kamokṣakan

(c) P pavimba.

5. akveh yan caritan varāpsaravadhū sahananika paḍāśa sūkṣəka

len tāṅlālana suṅkavāməṅaməṅ iṅ taman analimur onək iṅ lara

vvantən rakva guritniraṅ vivudhanātha kavəkas irikaṅ yaśāhaləp

yekānuṅ vinacanya lagi kahiḍəp hananiran aṅucap lavan priyā

(a) P paḍāsa, Y paḍāka; V suksəkan; (d) T priya.

6. rakryan saṅ paśarīra varganiṅ akūṅ sahita turida mitra riṅ lulut

saṅ rovaṅkva kadaṅ vulat liriṅ avor smita saphala yan iṅ raras hati

tuṅgal ṅvaṅ mikətaṅ vilāpa hana riṅ puḍak amisani rāganiṅ lulut

donkvātəmva lavan kitāpagəh inuṅsir apatutan asānak iṅ ṭikā

(a) T maśarīra; (c) T amiṣani; RTV niṅhulun, S riṅulun.

7. riṅ janmāntara tan saheṅ kita yadin satəmahani ariṅku riṅ taman

yadyan tuñjuṅa masku dadya talagaṅ hulun ahəniṅ anindya paṅdyusan

donya ṅvaṅ varaniṅ rarā yan adamū ṅhiṅ atəvasa pavitra don ikā

yan kālanta sināhaseṅalap amogha madaləma kakanta rakṣakā

(a) P niyariṅku; (b) Y ahəniṅa nitya; (c) TV paran iṅ; V rare; (d) Y -alaya moga; P maḍaləma, T maləma, V maləma ri.

8. yan paṅdadya kitāsana ṅvaṅ ibu dadya jalada marək aṅhəmū javuh

bhuktin sihkv atəmah riris yak agərəh mapaga səmini kuṅta hat=hatən

ndak ton harṣani maskv akəmbaṅ anəḍəṅ vruha kita ri vilāśaniṅ hulun

ndan riṅ ṣatpada tan saheṅ marək i rūmta katuturana deṅkv añumbana

(a) P kitānśaṇa; PTV jalaḍa; (c) P ndan; RS masku kəmbaṅ; (d) P denkv.

9. nāhan lambaṅ i saṅ viśāta vinacanya vinaluvaluyan vināhyakən

ambəkniṅ vivudhāṅganālara təñuh kadi kahilaṅan ātmajīvita

maṅkin tan kavənaṅ kinas laranika lvir apuy amaṅaniṅ mraṅ ujvala

sambatnyāmlas-asih titir musapi luhnika malupa ri luṅsuriṅ tapih

(c) P amaṅani; (d) P luṅsur eṅ.

10. ah saṅ duṣṭa kiteṅ paturvan apa yan tan avədi ri varāstraniṅ smara

ṅkā pamraṅniṅ alisniṅ adyah aluṅid kəlab i pamatan iṅ kinevala

tan kevəh ri panumbak iṅ susu jajanta kaka pujipuji sthiraṅ brata

siṅ heman kararaṅku mūlya hinalap tatan avəlas añidra riṅ hulun

(d) P keman.

11. luṅhātiṅgal adoh kita ṅvaṅ anuṅgalakəna paṅucapta māsihan

enak ṅūni sinākṣyan iṅ madana bhāgya ri hati pəjaheṅ pasaṅgaman

vāhyāsatya təkapta mojar anəsəp laṭi təvas ataləh luhik dahat

sotkv aṅhiṅ sira vidhyaniṅ smara panumpala vənaṅa maluy mareṅ hulun

(a) RSV ṅvaṅiṅasaṅgalakəna, T ṅvaṅisatiṅgalakna; (c) Y sahyāsatya; P tvas atalələluhik, RS idəp ataləh luvik, T hiḍəp ataləh tuvik, V hidəp ataləh luvik; (d) PT vidya.

12. lvāmbək māsku məneṅ kuləm məkasana ṅvaṅ asəkuṅa sudhīra maṅhyaṅa

pūjan riṅ śayanāsəkar paṅisiniṅ gəluṅ asəpana gandhaniṅ pupur

lumrāṅ kəmbaṅ urā sugandha burat amrik aməḍara tapihnya lepana

rūpākāra gəgə̄n təlas haturanaṅkv i kita caru təṅah palar təka

(a) Y kuləm luməkasa; (c) T amədara (PV = text!); (d) P gəgən; Y aturanaṅkva.

13. maṅkā sambat iṅ apsarī katanəhan lara turida tiniṅgal iṅ sənəṅ

lvir norāpsaranātha sambhava sivin gatinika pada ləṅləṅ iṅ manah

tar vruh paṅdan ikaṅ vidhī hana riṅ āśrama phalanika puṇya riṅ jagat

byakta dṛvyani saṅ mivə̄ṅ kuśaladharmaṅ amarapada len varāpsarī

(c) Y tan vruh; Ed. aśrama.

14. nāhan hīṅanikiṅ kathe huvus i pūrṇavijaya gumave tapabrata

rikāneṅ hyaṅ vara meruparvata lavan kasihiran apagəh mahāyani

sampun kuñjarakarṇa siddha ləpas iṅ jinapada tuməmuṅ kamokṣakan

ṅkā rakveki muvah ləpas pravara pūrṇavijaya sira mokṣa sapriyā

(a) T tiṅkah (text hīṅan); (b) T ṅkāne hya.

15. yekī kuñjarakarṇadharmakathana kṣamakəna kəta de saṅ aṅrəṅə̄

tan samvas katunan laṅə̄ təkapira mpu ḍusun avətu mātrabhāṣita

puṣpāñjalya ri jə̄ṅniran kavi samenaka pakənanirāstu sanmatan

təkvan sihnira antusān panikəlan tanah amuruki tiṅkah iṅ maṅə̄

(a) V yekin; (c) V sanmata; (d) P antupan, T hantu, V hantus Saṅ (sic!).

16. vyarthaṅ nāṭyan amenak iṅ śruti tuhun palalun iki paṅantyanantyanan

yadyan kālihanāpusən muvah apaṅlvaṅ anəmu kavi rovaṅ iṅ maṅə̄

ndonyā tan kavurāpus iṅ hulun aṅuṅsya paramapadanāgave hayu

kāṅkən siddha manojñavaṅ manah ilunya ri para kavi mitra suśrama

(a) RS natyana dadya masruti, T nāṭyana dadya māśruti, V nathya madadya masruti; RS -antyana; (b) Y yadin; P kavi subscribed after rovaṅ!, TV kavi abest; RS amaliṅan iṅ, TV apāliṅan iṅ (text apaṅlvaṅ); (c) Y donya; Y kahura; Y aṅuṅsya vacana niraṅ āgavehayu; (d) R taṅ amanah, STV taṅ manah (after manojña!).


Holder of rights
GRETIL project

Citation Suggestion for this Object
TextGrid Repository (2025). Old Javanese Collection. Kuñjarakarṇa Dharmakathana. Kuñjarakarṇa Dharmakathana. GRETIL. GRETIL project. https://hdl.handle.net/21.11113/0000-0016-850D-4