Tulasīdāsa: Rāmacaritamānasa, Sopāna 4: Kiṣkindhākāṇḍa

Header

Data entry: "by a group of volunteers at Ratlam"

Date of this version: 2025-02-18

Source:

  • .

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented below.



Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas]
Sopana 4: Kiskindhakanda

Input "by a group of volunteers at Ratlam" /

Revisions:

  • 2025-01-29: TEI encoding by mass conversion
  • 2025-01-30: metadata structuring
  • 2025-04-15: Added several metadata fields.

Text

// rāma //

śrīgaṇeśāya namaḥ

śrījānakīvallabho vijayate

śrīrāmacaritamānasa

caturtha sopāna

(kiṣkindhākāṇḍa)

śloka

kundendīvarasundarāvatibalau vijñānadhāmāvubhau

śobhāḍhyau varadhanvinau śrutinutau govipravr̥ndapriyau /

māyāmānuṣarūpiṇau raghuvarau saddharmavarmauṃ hitau

sītānveṣaṇatatparau pathigatau bhaktipradau tau hi naḥ // 1 //

brahmāmbhodhisamudbhavaṃ kalimalapradhvaṃsanaṃ cāvyayaṃ

śrīmacchambhumukhendusundaravare saṃśobhitaṃ sarvadā /

saṃsārāmayabheṣajaṃ sukhakaraṃ śrījānakījīvanaṃ

dhanyāste kr̥tinaḥ pibanti satataṃ śrīrāmanāmāmr̥tam // 2 //

so. mukti janma mahi jāni gyāna khāni agha hāni kara

jahã basa saṃbhu bhavāni so kāsī seia kasa na //

jarata sakala sura br̥ṃda biṣama garala jehiṃ pāna kiya /

tehi na bhajasi mana maṃda ko kr̥pāla saṃkara sarisa //

āgeṃ cale bahuri raghurāyā / riṣyamūka paravata niarāyā //

tahã raha saciva sahita sugrīvā / āvata dekhi atula bala sīṃvā //

ati sabhīta kaha sunu hanumānā / puruṣa jugala bala rūpa nidhānā //

dhari baṭu rūpa dekhu taiṃ jāī / kahesu jāni jiyã sayana bujhāī //

paṭhae bāli hohiṃ mana mailā / bhāgauṃ turata tajauṃ yaha sailā //

bipra rūpa dhari kapi tahã gayaū / mātha nāi pūchata asa bhayaū //

ko tumha syāmala gaura sarīrā / chatrī rūpa phirahu bana bīrā //

kaṭhina bhūmi komala pada gāmī / kavana hetu bicarahu bana svāmī //

mr̥dula manohara suṃdara gātā / sahata dusaha bana ātapa bātā //

kī tumha tīni deva mahã koū / nara nārāyana kī tumha doū //

do. jaga kārana tārana bhava bhaṃjana dharanī bhāra /

kī tumha akila bhuvana pati līnha manuja avatāra // 1 //

kosalesa dasaratha ke jāe / hama pitu bacana māni bana āe //

nāma rāma lachimana daū bhāī / saṃga nāri sukumāri suhāī //

ihā̃ hari nisicara baidehī / bipra phirahiṃ hama khojata tehī //

āpana carita kahā hama gāī / kahahu bipra nija kathā bujhāī //

prabhu pahicāni pareu gahi caranā / so sukha umā nahiṃ baranā //

pulakita tana mukha āva na bacanā / dekhata rucira beṣa kai racanā //

puni dhīraju dhari astuti kīnhī / haraṣa hr̥dayã nija nāthahi cīnhī //

mora nyāu maiṃ pūchā sāīṃ / tumha pūchahu kasa nara kī nāīṃ //

tava māyā basa phira_ũ bhulānā / tā te maiṃ nahiṃ prabhu pahicānā //

do. eku maiṃ maṃda mohabasa kuṭila hr̥daya agyāna /

puni prabhu mohi bisāreu dīnabaṃdhu bhagavāna // 2 //

jadapi nātha bahu avaguna moreṃ / sevaka prabhuhi parai jani bhoreṃ //

nātha jīva tava māyā̃ mohā / so nistara_i tumhārehiṃ chohā //

tā para maiṃ raghubīra dohāī / jāna_ũ nahiṃ kachu bhajana upāī //

sevaka suta pati mātu bharoseṃ / raha_i asoca bana_i prabhu poseṃ //

asa kahi pareu carana akulāī / nija tanu pragaṭi prīti ura chāī //

taba raghupati uṭhāi ura lāvā / nija locana jala sīṃci juḷāvā //

sunu kapi jiyã mānasi jani ūnā / taiṃ mama priya lachimana te dūnā //

samadarasī mohi kaha saba koū / sevaka priya ananyagati soū //

do. so ananya jākeṃ asi mati na ṭara_i hanumaṃta /

maiṃ sevaka sacarācara rūpa svāmi bhagavaṃta // 3 //

dekhi pavana suta pati anukūlā / hr̥dayã haraṣa bītī saba sūlā //

nātha saila para kapipati rahaī / so sugrīva dāsa tava ahaī //

tehi sana nātha mayatrī kīje / dīna jāni tehi abhaya karīje //

so sītā kara khoja karāihi / jahã tahã marakaṭa koṭi paṭhāihi //

ehi bidhi sakala kathā samujhāī / lie duau jana pīṭhi caḷhāī //

jaba sugrīvã rāma kahũ dekhā / atisaya janma dhanya kari lekhā //

sādara mileu nāi pada māthā / bhaiṃṭeu anuja sahita raghunāthā //

kapi kara mana bicāra ehi rītī / karihahiṃ bidhi mo sana e prītī //

do. taba hanumaṃta ubhaya disi kī saba kathā sunāi //

pāvaka sākhī dei kari jorī prītī dr̥ḷhāi // 4 //

kīnhī prīti kachu bīca na rākhā / lachamina rāma carita saba bhāṣā //

kaha sugrīva nayana bhari bārī / milihi nātha mithilesakumārī //

maṃtrinha sahita ihā̃ eka bārā / baiṭha raheũ maiṃ karata bicārā //

gagana paṃtha dekhī maiṃ jātā / parabasa parī bahuta bilapātā //

rāma rāma hā rāma pukārī / hamahi dekhi dīnheu paṭa ḍārī //

māgā rāma turata tehiṃ dīnhā / paṭa ura lāi soca ati kīnhā //

kaha sugrīva sunahu raghubīrā / tajahu soca mana ānahu dhīrā //

saba prakāra kariha_ũ sevakāī / jehi bidhi milihi jānakī āī //

do. sakhā bacana suni haraṣe kr̥pāsidhu balasīṃva /

kārana kavana basahu bana mohi kahahu sugrīva // 5 //

nāta bāli aru maiṃ dvau bhāī / prīti rahī kachu barani na jāī //

maya suta māyāvī tehi nāū̃ / āvā so prabhu hamareṃ gāū̃ //

ardha rāti pura dvāra pukārā / bālī ripu bala sahai na pārā //

dhāvā bāli dekhi so bhāgā / maiṃ puni gaya_ũ baṃdhu sãga lāgā //

giribara guhā̃ paiṭha so jāī / taba bālīṃ mohi kahā bujhāī //

parikhesu mohi eka pakhavārā / nahiṃ āvauṃ taba jānesu mārā //

māsa divasa tahã raheũ kharārī / nisarī rudhira dhāra tahã bhārī //

bāli hatesi mohi mārihi āī / silā dei tahã caleũ parāī //

maṃtrinha pura dekhā binu sāīṃ / dīnheu mohi rāja bariāī //

bāli tāhi māri gr̥ha āvā / dekhi mohi jiyã bheda baḷhāvā //

ripu sama mohi māresi ati bhārī / hari līnhesi sarbasu aru nārī //

tākeṃ bhaya raghubīra kr̥pālā / sakala bhuvana maiṃ phireũ bihālā //

ihā̃ sāpa basa āvata nāhīṃ / tadapi sabhīta raha_ũ mana māhī̃ //

suni sevaka dukha dīnadayālā / pharaki uṭhīṃ dvai bhujā bisālā //

do. sunu sugrīva māriha_ũ bālihi ekahiṃ bāna /

bramha rudra saranāgata gaẽ na ubarihiṃ prāna // 6 //

je na mitra dukha hohiṃ dukhārī / tinhahi bilokata pātaka bhārī //

nija dukha giri sama raja kari jānā / mitraka dukha raja meru samānā //

jinha keṃ asi mati sahaja na āī / te saṭha kata haṭhi karata mitāī //

kupatha nivāri supaṃtha calāvā / guna pragaṭe avagunanhi durāvā //

deta leta mana saṃka na dharaī / bala anumāna sadā hita karaī //

bipati kāla kara sataguna nehā / śruti kaha saṃta mitra guna ehā //

āgeṃ kaha mr̥du bacana banāī / pācheṃ anahita mana kuṭilāī //

jā kara cita ahi gati sama bhāī / asa kumitra pariharehi bhalāī //

sevaka saṭha nr̥pa kr̥pana kunārī / kapaṭī mitra sūla sama cārī //

sakhā soca tyāgahu bala moreṃ / saba bidhi ghaṭaba kāja maiṃ toreṃ //

kaha sugrīva sunahu raghubīrā / bāli mahābala ati ranadhīrā //

duṃdubhī asthi tāla dekharāe / binu prayāsa raghunātha ḍhahāe //

dekhi amita bala bāḷhī prītī / bāli badhaba inha bha_i paratītī //

bāra bāra nāva_i pada sīsā / prabhuhi jāni mana haraṣa kapīsā //

upajā gyāna bacana taba bolā / nātha kr̥pā̃ mana bhaya_u alolā //

sukha saṃpati parivāra baḷāī / saba parihari kariha_ũ sevakāī //

e saba rāmabhagati ke bādhaka / kahahiṃ saṃta taba pada avarādhaka //

satru mitra sukha dukha jaga māhīṃ / māyā kr̥ta paramāratha nāhīṃ //

bāli parama hita jāsu prasādā / milehu rāma tumha samana biṣādā //

sapaneṃ jehi sana hoi larāī / jāgeṃ samujhata mana sakucāī //

aba prabhu kr̥pā karahu ehi bhā̃tī / saba taji bhajanu karauṃ dina rātī //

suni birāga saṃjuta kapi bānī / bole bihãsi rāmu dhanupānī //

jo kachu kahehu satya saba soī / sakhā bacana mama mr̥ṣā na hoī //

naṭa marakaṭa iva sabahi nacāvata / rāmu khagesa beda asa gāvata //

lai sugrīva saṃga raghunāthā / cale cāpa sāyaka gahi hāthā //

taba raghupati sugrīva paṭhāvā / garjesi jāi nikaṭa bala pāvā //

sunata bāli krodhātura dhāvā / gahi kara carana nāri samujhāvā //

sunu pati jinhahi mileu sugrīvā / te dvau baṃdhu teja bala sīṃvā //

kosalesa suta lachimana rāmā / kālahu jīti sakahiṃ saṃgrāmā //

do. kaha bāli sunu bhīru priya samadarasī raghunātha /

jauṃ kadāci mohi mārahiṃ tau puni hoũ sanātha // 7 //

asa kahi calā mahā abhimānī / tr̥na samāna sugrīvahi jānī //

bhire ubhau bālī ati tarjā / muṭhikā māri mahādhuni garjā //

taba sugrīva bikala hoi bhāgā / muṣṭi prahāra bajra sama lāgā //

maiṃ jo kahā raghubīra kr̥pālā / baṃdhu na hoi mora yaha kālā //

ekarūpa tumha bhrātā doū / tehi bhrama teṃ nahiṃ māreũ soū //

kara parasā sugrīva sarīrā / tanu bhā kulisa gaī saba pīrā //

melī kaṃṭha sumana kai mālā / paṭhavā puni bala dei bisālā //

puni nānā bidhi bhaī larāī / biṭapa oṭa dekhahiṃ raghurāī //

do. bahu chala bala sugrīva kara hiyã hārā bhaya māni /

mārā bāli rāma taba hr̥daya mājha sara tāni // 8 //

parā bikala mahi sara ke lāgeṃ / puni uṭhi baiṭha dekhi prabhu āgeṃ //

syāma gāta sira jaṭā banāẽ / aruna nayana sara cāpa caḷhāẽ //

puni puni cita_i carana cita dīnhā / suphala janma mānā prabhu cīnhā //

hr̥dayã prīti mukha bacana kaṭhorā / bolā cita_i rāma kī orā //

dharma hetu avatarehu gosāī / mārehu mohi byādha kī nāī //

maiṃ bairī sugrīva piārā / avaguna kabana nātha mohi mārā //

anuja badhū bhaginī suta nārī / sunu saṭha kanyā sama e cārī //

inhahi kuddaṣṭi biloka_i joī / tāhi badheṃ kachu pāpa na hoī //

muḷha tohi atisaya abhimānā / nāri sikhāvana karasi na kānā //

mama bhuja bala āśrita tehi jānī / mārā cahasi adhama abhimānī //

do. sunahu rāma svāmī sana cala na cāturī mori /

prabhu ajahū̃ maiṃ pāpī aṃtakāla gati tori // 9 //

sunata rāma ati komala bānī / bāli sīsa paraseu nija pānī //

acala karauṃ tanu rākhahu prānā / bāli kahā sunu kr̥pānidhānā //

janma janma muni jatanu karāhīṃ / aṃta rāma kahi āvata nāhīṃ //

jāsu nāma bala saṃkara kāsī / deta sabahi sama gati avināsī //

mama locana gocara soi āvā / bahuri ki prabhu asa banihi banāvā //

chaṃ. so nayana gocara jāsu guna nita neti kahi śruti gāvahīṃ /

jiti pavana mana go nirasa kari muni dhyāna kabahũka pāvahīṃ //

mohi jāni ati abhimāna basa prabhu kaheu rākhu sarīrahī /

asa kavana saṭha haṭhi kāṭi surataru bāri karihi babūrahī // 1 //

aba nātha kari karunā bilokahu dehu jo bara māgaū̃ /

jehiṃ joni janmauṃ karma basa tahã rāma pada anurāgaū̃ //

yaha tanaya mama sama binaya bala kalyānaprada prabhu lījiai /

gahi bāhã sura nara nāha āpana dāsa aṃgada kījiai // 2 //

do. rāma carana dr̥ḷha prīti kari bāli kīnha tanu tyāga /

sumana māla jimi kaṃṭha te girata na jāna_i nāga // 10 //

rāma bāli nija dhāma paṭhāvā / nagara loga saba byākula dhāvā //

nānā bidhi bilāpa kara tārā / chūṭe kesa na deha sãbhārā //

tārā bikala dekhi raghurāyā / dīnha gyāna hari līnhī māyā //

chiti jala pāvaka gagana samīrā / paṃca racita ati adhama sarīrā //

pragaṭa so tanu tava āgeṃ sovā / jīva nitya kehi lagi tumha rovā //

upajā gyāna carana taba lāgī / līnhesi parama bhagati bara māgī //

umā dāru joṣita kī nāī / sabahi nacāvata rāmu gosāī //

taba sugrīvahi āyasu dīnhā / mr̥taka karma bidhibata saba kīnhā //

rāma kahā anujahi samujhāī / rāja dehu sugrīvahi jāī //

raghupati carana nāi kari māthā / cale sakala prerita raghunāthā //

do. lachimana turata bolāe purajana bipra samāja /

rāju dīnha sugrīva kahã aṃgada kahã jubarāja // 11 //

umā rāma sama hita jaga māhīṃ / guru pitu mātu baṃdhu prabhu nāhīṃ //

sura nara muni saba kai yaha rītī / svāratha lāgi karahiṃ saba prītī //

bāli trāsa byākula dina rātī / tana bahu brana ciṃtā̃ jara chātī //

soi sugrīva kīnha kapirāū / ati kr̥pāla raghubīra subhāū //

jānatahũ asa prabhu pariharahīṃ / kāhe na bipati jāla nara parahīṃ //

puni sugrīvahi līnha bolāī / bahu prakāra nr̥panīti sikhāī //

kaha prabhu sunu sugrīva harīsā / pura na jāũ dasa cāri barīsā //

gata grīṣama baraṣā ritu āī / rahiha_ũ nikaṭa saila para chāī //

aṃgada sahita karahu tumha rājū / saṃtata hr̥daya dharehu mama kājū //

jaba sugrīva bhavana phiri āe / rāmu prabaraṣana giri para chāe //

do. prathamahiṃ devanha giri guhā rākheu rucira banāi /

rāma kr̥pānidhi kachu dina bāsa karahiṃge āi // 12 //

suṃdara bana kusumita ati sobhā / guṃjata madhupa nikara madhu lobhā //

kaṃda mūla phala patra suhāe / bhae bahuta jaba te prabhu āe //

dekhi manohara saila anūpā / rahe tahã anuja sahita surabhūpā //

madhukara khaga mr̥ga tanu dhari devā / karahiṃ siddha muni prabhu kai sevā //

maṃgalarupa bhaya_u bana taba te / kīnha nivāsa ramāpati jaba te //

phaṭika silā ati subhra suhāī / sukha āsīna tahā̃ dvau bhāī //

kahata anuja sana kathā anekā / bhagati birati nr̥panīti bibekā //

baraṣā kāla megha nabha chāe / garajata lāgata parama suhāe //

do. lachimana dekhu mora gana nācata bārida paikhi /

gr̥hī birati rata haraṣa jasa biṣnu bhagata kahũ dekhi // 13 //

ghana ghamaṃḍa nabha garajata ghorā / priyā hīna ḍarapata mana morā //

dāmini damaka raha na ghana māhīṃ / khala kai prīti jathā thira nāhīṃ //

baraṣahiṃ jalada bhūmi niarāẽ / jathā navahiṃ budha bidyā pāẽ //

bū̃da aghāta sahahiṃ giri kaiṃseṃ / khala ke bacana saṃta saha jaiseṃ //

chudra nadīṃ bhari calīṃ torāī / jasa thorehũ dhana khala itarāī //

bhūmi parata bhā ḍhābara pānī / janu jīvahi māyā lapaṭānī //

samiṭi samiṭi jala bharahiṃ talāvā / jimi sadaguna sajjana pahiṃ āvā //

saritā jala jalanidhi mahũ jāī / hoī acala jimi jiva hari pāī //

do. harita bhūmi tr̥na saṃkula samujhi parahiṃ nahiṃ paṃtha /

jimi pākhaṃḍa bāda teṃ gupta hohiṃ sadagraṃtha // 14 //

dādura dhuni cahu disā suhāī / beda paḷhahiṃ janu baṭu samudāī //

nava pallava bhae biṭapa anekā / sādhaka mana jasa mileṃ bibekā //

arka jabāsa pāta binu bhayaū / jasa surāja khala udyama gayaū //

khojata katahũ mila_i nahiṃ dhūrī / kara_i krodha jimi dharamahi dūrī //

sasi saṃpanna soha mahi kaisī / upakārī kai saṃpati jaisī //

nisi tama ghana khadyota birājā / janu daṃbhinha kara milā samājā //

mahābr̥ṣṭi cali phūṭi kiārīṃ / jimi sutaṃtra bhaẽ bigarahiṃ nārīṃ //

kr̥ṣī nirāvahiṃ catura kisānā / jimi budha tajahiṃ moha mada mānā //

dekhiata cakrabāka khaga nāhīṃ / kalihi pāi jimi dharma parāhīṃ //

ūṣara baraṣa_i tr̥na nahiṃ jāmā / jimi harijana hiyã upaja na kāmā //

bibidha jaṃtu saṃkula mahi bhrājā / prajā bāḷha jimi pāi surājā //

jahã tahã rahe pathika thaki nānā / jimi iṃdriya gana upajeṃ gyānā //

do. kabahũ prabala baha māruta jahã tahã megha bilāhiṃ /

jimi kapūta ke upajeṃ kula saddharma nasāhiṃ // 15(ka) //

kabahũ divasa mahã nibiḷa tama kabahũka pragaṭa pataṃga /

binasa_i upaja_i gyāna jimi pāi kusaṃga susaṃga // 15(kha) //

baraṣā bigata sarada ritu āī / lachimana dekhahu parama suhāī //

phūleṃ kāsa sakala mahi chāī / janu baraṣā̃ kr̥ta pragaṭa buḷhāī //

udita agasti paṃtha jala soṣā / jimi lobhahi soṣa_i saṃtoṣā //

saritā sara nirmala jala sohā / saṃta hr̥daya jasa gata mada mohā //

rasa rasa sūkha sarita sara pānī / mamatā tyāga karahiṃ jimi gyānī //

jāni sarada ritu khaṃjana āe / pāi samaya jimi sukr̥ta suhāe //

paṃka na renu soha asi dharanī / nīti nipuna nr̥pa kai jasi karanī //

jala saṃkoca bikala bha_ĩ mīnā / abudha kuṭuṃbī jimi dhanahīnā //

binu dhana nirmala soha akāsā / harijana iva parihari saba āsā //

kahũ kahũ br̥ṣṭi sāradī thorī / kou eka pāva bhagati jimi morī //

do. cale haraṣi taji nagara nr̥pa tāpasa banika bhikhāri /

jimi haribhagata pāi śrama tajahi āśramī cāri // 16 //

sukhī mīna je nīra agādhā / jimi hari sarana na eka_u bādhā //

phūleṃ kamala soha sara kaisā / nirguna bramha saguna bhaẽ jaisā //

guṃjata madhukara mukhara anūpā / suṃdara khaga rava nānā rūpā //

cakrabāka mana dukha nisi paikhī / jimi durjana para saṃpati dekhī //

cātaka raṭata tr̥ṣā ati ohī / jimi sukha laha_i na saṃkaradrohī //

saradātapa nisi sasi apaharaī / saṃta darasa jimi pātaka ṭaraī //

dekhi iṃdu cakora samudāī / citavatahiṃ jimi harijana hari pāī //

masaka daṃsa bīte hima trāsā / jimi dvija droha kiẽ kula nāsā //

do. bhūmi jīva saṃkula rahe gae sarada ritu pāi /

sadagura mile jāhiṃ jimi saṃsaya bhrama samudāi // 17 //

baraṣā gata nirmala ritu āī / sudhi na tāta sītā kai pāī //

eka bāra kaisehũ sudhi jānauṃ / kālahu jīta nimiṣa mahũ ānauṃ //

katahũ raha_u jauṃ jīvati hoī / tāta jatana kari āneũ soī //

sugrīvahũ sudhi mori bisārī / pāvā rāja kosa pura nārī //

jehiṃ sāyaka mārā maiṃ bālī / tehiṃ sara hatauṃ mūḷha kahã kālī //

jāsu kr̥pā̃ chūṭahīṃ mada mohā / tā kahũ umā ki sapanehũ kohā //

jānahiṃ yaha caritra muni gyānī / jinha raghubīra carana rati mānī //

lachimana krodhavaṃta prabhu jānā / dhanuṣa caḷhāi gahe kara bānā //

do. taba anujahi samujhāvā raghupati karunā sīṃva //

bhaya dekhāi lai āvahu tāta sakhā sugrīva // 18 //

ihā̃ pavanasuta hr̥dayã bicārā / rāma kāju sugrīvã bisārā //

nikaṭa jāi carananhi siru nāvā / cārihu bidhi tehi kahi samujhāvā //

suni sugrīvã parama bhaya mānā / biṣayã mora hari līnheu gyānā //

aba mārutasuta dūta samūhā / paṭhavahu jahã tahã bānara jūhā //

kahahu pākha mahũ āva na joī / moreṃ kara tā kara badha hoī //

taba hanumaṃta bolāe dūtā / saba kara kari sanamāna bahūtā //

bhaya aru prīti nīti dekhāī / cale sakala carananhi sira nāī //

ehi avasara lachimana pura āe / krodha dekhi jahã tahã kapi dhāe //

do. dhanuṣa caḷhāi kahā taba jāri kara_ũ pura chāra /

byākula nagara dekhi taba āya_u bālikumāra // 19 //

carana nāi siru binatī kīnhī / lachimana abhaya bā̃ha tehi dīnhī //

krodhavaṃta lachimana suni kānā / kaha kapīsa ati bhayã akulānā //

sunu hanumaṃta saṃga lai tārā / kari binatī samujhāu kumārā //

tārā sahita jāi hanumānā / carana baṃdi prabhu sujasa bakhānā //

kari binatī maṃdira lai āe / carana pakhāri palãga baiṭhāe //

taba kapīsa carananhi siru nāvā / gahi bhuja lachimana kaṃṭha lagāvā //

nātha biṣaya sama mada kachu nāhīṃ / muni mana moha kara_i chana māhīṃ //

sunata binīta bacana sukha pāvā / lachimana tehi bahu bidhi samujhāvā //

pavana tanaya saba kathā sunāī / jehi bidhi gae dūta samudāī //

do. haraṣi cale sugrīva taba aṃgadādi kapi sātha /

rāmānuja āgeṃ kari āe jahã raghunātha // 20 //

nāi carana siru kaha kara jorī / nātha mohi kachu nāhina khorī //

atisaya prabala deva taba māyā / chūṭa_i rāma karahu jauṃ dāyā //

biṣaya basya sura nara muni svāmī / maiṃ pāvãra pasu kapi ati kāmī //

nāri nayana sara jāhi na lāgā / ghora krodha tama nisi jo jāgā //

lobha pā̃sa jehiṃ gara na bãdhāyā / so nara tumha samāna raghurāyā //

yaha guna sādhana teṃ nahiṃ hoī / tumharī kr̥pā̃ pāva koi koī //

taba raghupati bole musakāī / tumha priya mohi bharata jimi bhāī //

aba soi jatanu karahu mana lāī / jehi bidhi sītā kai sudhi pāī //

do. ehi bidhi hota batakahī āe bānara jūtha /

nānā barana sakala disi dekhia kīsa barutha // 21 //

bānara kaṭaka umā meṃ dekhā / so mūrukha jo karana caha lekhā //

āi rāma pada nāvahiṃ māthā / nirakhi badanu saba hohiṃ sanāthā //

asa kapi eka na senā māhīṃ / rāma kusala jehi pūchī nāhīṃ //

yaha kachu nahiṃ prabhu ka_i adhikāī / bisvarūpa byāpaka raghurāī //

ṭhāḷhe jahã tahã āyasu pāī / kaha sugrīva sabahi samujhāī //

rāma kāju aru mora nihorā / bānara jūtha jāhu cahũ orā //

janakasutā kahũ khojahu jāī / māsa divasa mahã āehu bhāī //

avadhi meṭi jo binu sudhi pāẽ / āva_i banihi so mohi marāẽ //

do. bacana sunata saba bānara jahã tahã cale turaṃta /

taba sugrīvã bolāe aṃgada nala hanumaṃta // 22 //

sunahu nīla aṃgada hanumānā / jāmavaṃta matidhīra sujānā //

sakala subhaṭa mili dacchina jāhū / sītā sudhi pū̃cheu saba kāhū //

mana krama bacana so jatana bicārehu / rāmacaṃdra kara kāju sãvārehu //

bhānu pīṭhi seia ura āgī / svāmihi sarba bhāva chala tyāgī //

taji māyā seia paralokā / miṭahiṃ sakala bhava saṃbhava sokā //

deha dhare kara yaha phalu bhāī / bhajia rāma saba kāma bihāī //

soi gunagya soī baḷabhāgī / jo raghubīra carana anurāgī //

āyasu māgi carana siru nāī / cale haraṣi sumirata raghurāī //

pācheṃ pavana tanaya siru nāvā / jāni kāja prabhu nikaṭa bolāvā //

parasā sīsa saroruha pānī / karamudrikā dīnhi jana jānī //

bahu prakāra sītahi samujhāehu / kahi bala biraha begi tumha āehu //

hanumata janma suphala kari mānā / caleu hr̥dayã dhari kr̥pānidhānā //

jadyapi prabhu jānata saba bātā / rājanīti rākhata suratrātā //

do. cale sakala bana khojata saritā sara giri khoha /

rāma kāja layalīna mana bisarā tana kara choha // 23 //

katahũ hoi nisicara saiṃ bheṭā / prāna lehiṃ eka eka capeṭā //

bahu prakāra giri kānana herahiṃ / kou muni milata tāhi saba gherahiṃ //

lāgi tr̥ṣā atisaya akulāne / mila_i na jala ghana gahana bhulāne //

mana hanumāna kīnha anumānā / marana cahata saba binu jala pānā //

caḷhi giri sikhara cahū̃ disi dekhā / bhūmi bibira eka kautuka pekhā //

cakrabāka baka haṃsa uḷāhīṃ / bahutaka khaga prabisahiṃ tehi māhīṃ //

giri te utari pavanasuta āvā / saba kahũ lai soi bibara dekhāvā //

āgeṃ kai hanumaṃtahi līnhā / paiṭhe bibara bilaṃbu na kīnhā //

do. dīkha jāi upavana bara sara bigasita bahu kaṃja /

maṃdira eka rucira tahã baiṭhi nāri tapa puṃja // 24 //

dūri te tāhi sabanhi sira nāvā / pūcheṃ nija br̥ttāṃta sunāvā //

tehiṃ taba kahā karahu jala pānā / khāhu surasa suṃdara phala nānā //

majjanu kīnha madhura phala khāe / tāsu nikaṭa puni saba cali āe //

tehiṃ saba āpani kathā sunāī / maiṃ aba jāba jahā̃ raghurāī //

mūdahu nayana bibara taji jāhū / paihahu sītahi jani pachitāhū //

nayana mūdi puni dekhahiṃ bīrā / ṭhāḷhe sakala siṃdhu keṃ tīrā //

so puni gaī jahā̃ raghunāthā / jāi kamala pada nāesi māthā //

nānā bhā̃ti binaya tehiṃ kīnhī / anapāyanī bhagati prabhu dīnhī //

do. badarībana kahũ so gaī prabhu agyā dhari sīsa /

ura dhari rāma carana juga je baṃdata aja īsa // 25 //

ihā̃ bicārahiṃ kapi mana māhīṃ / bītī avadhi kāja kachu nāhīṃ //

saba mili kahahiṃ paraspara bātā / binu sudhi laẽ karaba kā bhrātā //

kaha aṃgada locana bhari bārī / duhũ prakāra bha_i mr̥tyu hamārī //

ihā̃ na sudhi sītā kai pāī / uhā̃ gaẽ mārihi kapirāī //

pitā badhe para mārata mohī / rākhā rāma nihora na ohī //

puni puni aṃgada kaha saba pāhīṃ / marana bhaya_u kachu saṃsaya nāhīṃ //

aṃgada bacana sunata kapi bīrā / boli na sakahiṃ nayana baha nīrā //

chana eka soca magana hoi rahe / puni asa vacana kahata saba bhae //

hama sītā kai sudhi linheṃ binā / nahiṃ jaiṃhaiṃ jubarāja prabīnā //

asa kahi lavana siṃdhu taṭa jāī / baiṭhe kapi saba darbha ḍasāī //

jāmavaṃta aṃgada dukha dekhī / kahiṃ kathā upadesa biseṣī //

tāta rāma kahũ nara jani mānahu / nirguna bramha ajita aja jānahu //

do. nija icchā prabhu avatara_i sura mahi go dvija lāgi /

saguna upāsaka saṃga tahã rahahiṃ moccha saba tyāgi // 26 //

ehi bidhi kathā kahahi bahu bhā̃tī giri kaṃdarā̃ sunī saṃpātī //

bāhera hoi dekhi bahu kīsā / mohi ahāra dīnha jagadīsā //

āju sabahi kahã bhacchana karaū̃ / dina bahu cale ahāra binu maraū̃ //

kabahũ na mila bhari udara ahārā / āju dīnha bidhi ekahiṃ bārā //

ḍarape gīdha bacana suni kānā / aba bhā marana satya hama jānā //

kapi saba uṭhe gīdha kahã dekhī / jāmavaṃta mana soca biseṣī //

kaha aṃgada bicāri mana māhīṃ / dhanya jaṭāyū sama kou nāhīṃ //

rāma kāja kārana tanu tyāgī / hari pura gaya_u parama baḷa bhāgī //

suni khaga haraṣa soka juta bānī / āvā nikaṭa kapinha bhaya mānī //

tinhahi abhaya kari pūchesi jāī / kathā sakala tinha tāhi sunāī //

suni saṃpāti baṃdhu kai karanī / raghupati mahimā badhubidhi baranī //

do. mohi lai jāhu siṃdhutaṭa deũ tilāṃjali tāhi /

bacana sahāi karavi maiṃ paihahu khojahu jāhi // 27 //

anuja kriyā kari sāgara tīrā / kahi nija kathā sunahu kapi bīrā //

hama dvau baṃdhu prathama tarunāī / gagana gae rabi nikaṭa uḍāī //

teja na sahi saka so phiri āvā / mai abhimānī rabi niarāvā //

jare paṃkha ati teja apārā / pareũ bhūmi kari ghora cikārā //

muni eka nāma caṃdramā ohī / lāgī dayā dekhī kari mohī //

bahu prakāra teṃhi gyāna sunāvā / dehi janita abhimānī chaḷāvā //

tretā̃ brahma manuja tanu dharihī / tāsu nāri nisicara pati harihī //

tāsu khoja paṭha_ihi prabhū dūtā / tinhahi mileṃ taiṃ hoba punītā //

jamihahiṃ paṃkha karasi jani ciṃtā / tinhahi dekhāi dehesu taiṃ sītā //

muni ka_i girā satya bha_i ājū / suni mama bacana karahu prabhu kājū //

giri trikūṭa ūpara basa laṃkā / tahã raha rāvana sahaja asaṃkā //

tahã asoka upabana jahã rahaī // sītā baiṭhi soca rata ahaī //

do. maiṃ dekha_ũ tumha nāhi gīghahi daṣṭi apāra //

būḍha bhaya_ũ na ta karateũ kachuka sahāya tumhāra // 28 //

jo nāgha_i sata jojana sāgara / kara_i so rāma kāja mati āgara //

mohi biloki dharahu mana dhīrā / rāma kr̥pā̃ kasa bhaya_u sarīrā //

pāpiu jā kara nāma sumirahīṃ / ati apāra bhavasāgara tarahīṃ //

tāsu dūta tumha taji kadarāī / rāma hr̥dayã dhari karahu upāī //

asa kahi garuḷa gīdha jaba gayaū / tinha keṃ mana ati bisamaya bhayaū //

nija nija bala saba kāhū̃ bhāṣā / pāra jāi kara saṃsaya rākhā //

jaraṭha bhaya_ũ aba kaha_i richesā / nahiṃ tana rahā prathama bala lesā //

jabahiṃ tribikrama bhae kharārī / taba maiṃ taruna raheũ bala bhārī //

do. bali bā̃dhata prabhu bāḍheu so tanu barani na jāī /

ubhaya dharī mahã dīnhī sāta pradacchina dhāi // 29 //

aṃgada kaha_i jāũ maiṃ pārā / jiyã saṃsaya kachu phiratī bārā //

jāmavaṃta kaha tumha saba lāyaka / paṭha_ia kimi saba hī kara nāyaka //

kaha_i rīchapati sunu hanumānā / kā cupa sādhi rahehu balavānā //

pavana tanaya bala pavana samānā / budhi bibeka bigyāna nidhānā //

kavana so kāja kaṭhina jaga māhīṃ / jo nahiṃ hoi tāta tumha pāhīṃ //

rāma kāja lagi taba avatārā / sunatahiṃ bhaya_u parvatākārā //

kanaka barana tana teja birājā / mānahu apara girinha kara rājā //

siṃhanāda kari bārahiṃ bārā / līlahīṃ nāṣa_ũ jalanidhi khārā //

sahita sahāya rāvanahi mārī / āna_ũ ihā̃ trikūṭa upārī //

jāmavaṃta maiṃ pū̃cha_ũ tohī / ucita sikhāvanu dījahu mohī //

etanā karahu tāta tumha jāī / sītahi dekhi kahahu sudhi āī //

taba nija bhuja bala rājiva nainā / kautuka lāgi saṃga kapi senā //

chaṃ. \-kapi sena saṃga sãghāri nisicara rāmu sītahi ānihaiṃ /

trailoka pāvana sujasu sura muni nāradādi bakhānihaiṃ //

jo sunata gāvata kahata samujhata parama pada nara pāvaī /

raghubīra pada pāthoja madhukara dāsa tulasī gāvaī //

do. bhava bheṣaja raghunātha jasu sunahi je nara aru nāri /

tinha kara sakala manoratha siddha karihi trisirāri // 30(ka) //

so. nīlotpala tana syāma kāma koṭi sobhā adhika /

sunia tāsu guna grāma jāsu nāma agha khaga badhika // 30(kha) //

māsapārāyaṇa, teīsavā̃ viśrāma

\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-

iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane

caturtha sopānaḥ samāptaḥ /

(kiṣkindhākāṇḍa samāpta)


Rechtsinhaber*in
GRETIL project

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2025). New Indo-Aryan Collection. Rāmacaritamānasa, Sopāna 4: Kiṣkindhākāṇḍa. Rāmacaritamānasa, Sopāna 4: Kiṣkindhākāṇḍa. GRETIL. GRETIL project. https://hdl.handle.net/21.11113/0000-0016-C7DD-F